SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 648 // 323-324 संस्तारक पिप्पलगंवा पलालगंवा, से पुव्वामेव आलोइजा-आउसोति वा भ० दाहिसि मे इत्तो अन्नयरं संथारगं? तह संथारगंसयं वाणं श्रुतस्कन्ध:२ जाइजा परो वा देजा फासुर्य एसणिज्जं जाव पडि०, पढमा पडिमा // 1 // सूत्रम् 323 // चूलिका-१ द्वितीयमध्ययनं इत्येतानि पूर्वोक्तानि आयतनादीनि दोषरहितस्थानानि वसतिगतानि संस्तारकगतानि च उपातिक्रम्य परिहत्य वक्ष्यमाणांश्च शय्यैषणा, दोषान् परिहत्य संस्तारको ग्राह्य इति दर्शयति-अथ आनन्तर्येस भावभिक्षुर्जानीयात् आभि: करणभूताभिश्चतसृभिः प्रतिमाभिः तृतीयोद्देशक: अभिग्रहविशेषभूताभिः संस्तारकमन्वेष्टुम्, ताश्चेमाः- उद्दिष्ट 1 प्रेक्ष्य 2 तस्यैव 3 यथासंस्तृत 4 रूपाः, तत्रोद्दिष्टा फलहकादीना सूत्रम् मन्यतमद्हीष्यामि नेतरदिति प्रथमा 1, यदेव प्रागुद्दिष्टं तदेव द्रक्ष्यामि ततो ग्रहीष्यामि नान्यदिति द्वितीया प्रतिमा 2, तदपिल यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत आनीय तत्र शयिष्य इति तृतीया 3 तदपि फलहकादिकं यदि प्रतिमा यथासंस्तृतमेवास्ते ततो ग्रहीष्यामि नान्यथेति चतुर्थी प्रतिमा 4 / आसु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः, उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानांतु चतम्रोऽपि कल्पन्त इति, एताश्च यथाक्रमं सूत्रैर्दर्शयति-तत्र खल्विमा प्रथमा प्रतिमा तद्यथा- उद्दिश्योद्दिश्येक्कडादीनामन्यतमद्गहीष्यामीत्येवं यस्याभिग्रह; सोऽपरलाभेऽपि न प्रतिगृह्णीयादिति, शेषं कण्ठयम्, नवरं कठिनं वंशकटादि जन्तुकं तृणविशेषोत्पन्नं परकं येन तृणविशेषेण पुष्पाणि ग्रथ्यन्ते मोरगं ति मयूरपिच्छनिष्पन्नं कुच्चगं ति येन कूर्चकाः क्रियन्ते, एते चैवंभूताः संस्तारका अनूपदेशे सार्द्रादिभूम्यन्तरणार्थमनुज्ञाता इति // 323 // ____ अहावरा दुचा पडिमा-से भिक्खू वा० पेहाए संथारगं जाइजा, तंजहा-गाहावई वा कम्मकरिं वा से पुवामेव आलोइज्जा__ आउ०! भइo! दाहिसि मे? जाव पडिगाहिज्जा, दुच्चा पडिमा २॥अहावरा तच्चा पडिमा-से भिक्खूवा० जस्सुवस्सए संवसिज्जाजे (c) कुत्त्वगं वा पव्वगं (पिप्पलगं) वा (प्र०)। // 648 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy