________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 640 // इत्यादि प्रायः सुगमम्, नवरं पञ्चविधश्रमणाद्यर्थमेवैषा कल्पिता, ते चामी श्रमणाः निग्गंथ 1 सक्क 2 तावस 3 गेरुअ 4 श्रुतस्कन्धः२ आजीव 5 पंचहा समणा / इति, अस्यांचस्थानादि कुर्वत: सावधक्रियाऽभिधाना वसतिर्भवति, अकल्पनीया, चेयं विशुद्धकोटि-2 चूलिका-१ | द्वितीयमध्ययन श्चेति // 307 // महासावद्याभिधानामधिकृत्याह | शय्यैषणा, इह खलु पाईणंवा 4 जावतंरोयमाणेहिं एगंसमणजायंसमुद्दिस्स तत्थ 2 अगारीहिं अगाराइंचेइयाइंभवन्ति, तं० आएसणाणि द्वितीयोद्देशकः जाव गिहाणि वा महया पुढविकायसमारंभेणं जाव महया तसकायसमारंभेणं महया विरूवरूवेहिं पावकम्मकिच्चेहि, तंजहा सूत्रम् 308-309 छायणओ लेवणओ संथारदुवारपिहणओ सीओदए वा परट्ठवियपुव्वे भवइ अगणिकाए वा उज्जालियपुव्वे भवइ, जे भयंतारो | वसतिदोषाः तह० आएसणाणि वा० उवागच्छंति इयराइयरेहिं पाहुडेहिं वटुंति दुपक्खं ते कम्म सेवंति, अयमाउसो! महासावजकिरिया यावि भवइ 8 // सूत्रम् 308 // इह कश्चिद्गृहपत्यादिरेकं साधर्मिकमुद्दिश्य पृथिवीकायादिसंरम्भसमारम्भारम्भैरन्यतरेण वा महता तथा विरूपरूपैः नानारूपैः। पापकर्मकृत्यैः-अनुष्ठानैः, तद्यथा- छादनतो लेपनतस्तथा संस्तारकार्थं द्वारढक्कनार्थं च, इत्यादीनि प्रयोजनान्युद्दिश्य शीतोदकं त्यक्तपूर्वं भवेत् अग्निर्वा प्रज्वालितपूर्वो भवेत्, तदस्यां वसतौ स्थानादि कुर्वन्तस्ते द्विपक्षं कर्मासेवन्ते, तद्यथा-प्रव्रज्यां आधाकर्मिकवसत्यासेवनाद्गृहस्थत्वं च रागद्वेषं च ईर्यापथं साम्परायिकंच, इत्यादिदोषान्महासावधक्रियाऽभिधाना वसतिर्भवतीति // 308 // इदानीमल्पक्रियाऽभिधानामधिकृत्याह___ इह खलु पाईणं वा० रोयमाणेहिं अप्पणो सयट्ठाए तत्थ 2 अगारीहिं जाव उज्जालियपुव्वे भवइ, जे भयंतारो तहप्प० आएस७ निर्ग्रन्थाः शाक्या: तापसा गैरिका आजीविकाः पञ्चधा श्रमणाः। ॐ ०यिकं वेत्येवं वा द्विपक्षासेवनदोषान्महा० (प्र०)। // 640 //