________________ प्रस्तावना मविध्यदत्त रित्रम एतद्ग्रन्थद्वयप्रशस्तितो निजं वंशपारम्पर्यमुल्लिखन् स्वस्य हीरविजयसूरिप्रक्रमलब्धात्मलाभत्वम्, प्राज्ञकृपाविजयशिष्यत्वम् , श्रीविजयप्रभसूरिसकाशादवाप्तोपाध्यायपदवौकत्वं, विजयरत्नसूरिवरराज्ये लघुत्रिषष्ठिनिर्माणत्वं च ज्ञापयति, एतेन प्रन्थकारस्य परम्पराक्रम इत्थं फलितो भवति.. होरसूरिवरा:-कनकविजयः-शोलविजयः कमलविजयः सिद्धिविजयः चारित्रविजयः कृपाविजयः मेघविजयः एतन्महोपाध्यायमेधविजयकृतसकलपन्थारम्भो 'ॐ ही श्री क्ली अर्ह ऐ नमः' मन्त्राक्षराङ्कितो दृश्यते प्रस्तुतग्रन्थारम्मेऽपि ॐ ऐं ही श्री अहं नमः' विद्यते एव, तथा च लघुत्रिषष्ठिशलाकाचरित-वर्षप्रबोध-भविष्यदत्तचरित्रव्यतिरिक्ताऽन्यसकलपन्थान्तमागे स्वस्य विजयप्रभसारराज्य