________________ भविष्यदत्तचरित्रम 156 Padhdशतितमो Sधिकार BARSEXXXXXXXXXXXXXXXXXENOK मुनीनामुपसर्गेऽपि, मिथ्याग्देवनिर्मिते / सानिध्येन निराबाधं, तैर्व्यधायि सुधाशनैः // 47 // सेवया श्रीजिनेन्द्राणां, पूजया जयकारिणाम् / सम्यक्त्वपापणैर्नृणां, मुनीनां सन्निधानतः॥४८॥ कृत्वा सम्यत्वनैर्मल्यं, श्रुतधर्मः समादधे / तैवैयावृत्त्यकरणाचारित्रेऽपि समुद्यतैः॥४९॥ भुजाना दिव्यसंपति, मियः प्रणयतत्पराः / चक्रुर्बहुविधां क्रीडां, नयन्तः समयं सुखैः॥५०॥ विंशत्यऽध्यायुषः पान्ते, भ्रान्ते मनसि चाऽन्यदा / प्रभाचूलसुरोऽद्राक्षीन्माला मुकुलितां निजाम् // 51 // तामन्विष्य [तां दृष्ट्वा स] सुरो दध्यो, सेयं लक्ष्मीममाङ्गभाक् / मालिन्यमीयुषी तन्मे, च्यवनं समुपस्थितम् // 52 // चकम्पिरे पुरः कल्प--वृक्षाः स्वास्थितिसाक्षिणः / विमानाधिपतेश्च्युत्वा, दुधुवुः किं शिरांसि ते // 53 // वाससामुपरागोऽभूद्रेणुस्पर्शनतस्ततः / मन्ये किं तन्मिषादेषा, मिमील नरलोकभूः // 54 // लक्षणैरेमिरामृश्य, स्वर्गाच्च्यवनमात्मनः / मनःखेदं विवेद द्राक्, स सुरश्चिन्तयातुरः // 55 // हा पुनर्नरलोके मे, गन्तव्यं गर्भभीषणे / यत्र वीर्यानोर्योगः, परं बीभत्सकारणम् // 56 // इयत्कालं दिव्यलक्ष्मी-बुभुजे क्षणवन्मया। स मया मरणं प्राप्त, किं कर्त्तव्यं ततोऽधुना // 57 // इति चिन्तयतस्तस्य, शरीरं विशरारुताम् / प्रपेदे पश्यतां तत्र, देवानां विस्मयोऽजनि // 58 // ततश्युत्वा प्रभाचूल:, सुरो गन्धर्वभूपतेः। कुक्षौ प्रियायाः धारिण्यास्तत्क्षणात्समवातरत् // 59 // रानी चतुर्दशस्वमान्, पश्यन्ती तत्मभावतः / मुदोहदैः क्रमात्पुत्रं, सुषुवेऽभिनवोत्सवैः / / 60 //