SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्तचरित्रम 154 विंशतितमो (RASधिकार राजा श्रेष्ठी हरिबलः, सुरप्रभादयोऽङ्गजाः / ताराधास्तनयाः सर्वस्तथा पौरजनोऽपि च 19 // शौर्यौदार्यादिविनय-नयप्रभृतिभिर्गुणैः / स्मारं स्मारं सोपकारं, ते चक्रुः परिदेवनम् // 20 // अन्योऽन्याश्वासनावाक्यैर्दानसन्माननादिभिः / नृपेणाऽऽनन्दितः सर्वः, स्वव्यापारपरोऽभवत् // 21 // भविष्यमुनिराजोऽपि, वैयावृत्यं गुरोः सृजन् / आरराध व्रतं तीव्र, तपस्तप्यन्न कोपनः // 22 // एकादशाङ्गों विनयादधीत्य गुरुसन्निधौ / पारंपर्येण जग्राह, गुणवद्विश्रुतश्रुतम् // 23 // विचित्राऽभिग्रहर्मासो-पवासाद्यैस्तपोधनः। समृद्धो भावयामास, स्वात्मानं नियमैर्यमैः॥ 24 // जैनेन्द्र शासनं ज्ञान--क्रियाभ्यां स प्रभावयन् / बहूनामपि जन्तूनां, धर्मसान्निध्यमातनोत् // 25 // चारित्रं निरतीचारं, प्रपाल्याऽनशनेन सः / मृत्वा जगाम दशम--स्वर्गे शुद्धसमाधिना // 26 // कमलश्रीस्तथैवाऽऽर्या--विनयादार्जवान्विता / तेपे तपांसि भूयांसि, तयैव स्नुषया सह // 27 // कषायान् विषयान् सर्वान् , जित्वा ज्ञानाच्छनैः शनैः / समितीः पञ्च तिस्रश्च, गुप्तीः पालयति स्म सा // 28 // विहृत्य संयमाचार-विचारचतुराशया / प्रान्तेऽनशनमाधाय, तत्रैव त्रिदशोऽभवत् // 29 // भवदत्तमुता साऽपि, प्रपद्याऽवद्यवर्जितम् / चारित्रं तपसाऽधत्त, धर्मकर्मणि धीरधीः // 30 // तयाऽप्यनशनेनाऽप्तः, स्वर्गो दशम एव सः / त्रयोऽपि त्रिदशास्तत्र, मियो मैत्रीमथो दधुः॥३१॥ हेमांगदः प्रभाचूलो, रत्नचूलोज्नुकूलधीः / नाम्ना त्रयोऽपि देवास्तेऽनुबभूवुः सुखं दिवि // 32 // नशनेन सः / मृत्वा नामपि जन्तूनां, धर्मसार मलश्रीस्तथैवाऽऽर्या-
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy