SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ विंशतितम भविष्यवचचरित्रम 150 sधिकार परलोकहितं कर्तु, जिघृक्षति मयि व्रतम् / राज्याभारधरं धत्स्व, विश्वलोकहितावहम् // 41 // बालवत्पालयस्व त्वं, लोकेषु हितचिन्तयन् / न्यायकार्येण राज्यस्य, स्मृद्धिं वर्द्धयाङ्गज ! // 42 // दुरे त्याज्यं तु तद्राज्य, यत्राऽन्यायः प्रवर्तते / महल्या सर्ववा सु, सुमित्रा जननी त्वया // 43 // सान्त्वयन्नेवमवनी-नाथः सुप्रभमञ्जसा / तद्बाहुं धरणेन्द्रस्य, करेणाऽग्राहयत्तदा // 44 // धरणेन्द्र सुपुत्र ! त्वं, मत्समानं तवाऽग्रजम् / चिन्तयेथा वृथा नैव, कुर्वीथा विरसं मनः // 45 // इत्युक्ते भूभुजा माह, सुप्रभः साहसोद्धरः / राज्यलक्ष्मीवशीकार-कारणं दारुणो द्यसिः // 46 // धैर्यमेव नृणां भ्राता, त्राता नैवाऽस्त्यतः परः / यत्मभावेन सेवन्ते, नृपं यक्षादयोऽपि हि // 47 // न्यायैकनिष्ठोऽनिष्टानि, पिनष्टि विषयान्तरे। विशिनष्टि कृपादृष्टया, साधुन् सन्मानतो नृपः॥४८॥ पराभवन्ति नो चौरा, नारयः शेरते सुखम् / परस्परं जनस्नेहस्तद्राज्ये नृपतेर्जयः // 49 // निरागसां न जीवानां, यो हन्ता नाऽप्यलीकवाक् / न किञ्चिद्व्यसनं धत्ते, स क्षितीशश्चिरं जयेत् // 50 // वन्दतमेवं भूपोऽपि, सुप्रभं स मुदाऽभ्यधात् / वत्स ! जानामि वासुर्य [शौर्य च] धैर्य वा तव साम्प्रतम् // 51 // परस्परं भ्रातृतोषाद्रामराज्यं समेधताम् / तद्विरोधाद् दशास्यस्य, पश्याऽभूत् कीदृशी दशा // 52 // राज्येऽभिषिच्यसेऽस्माऽभिः, सहजाः प्रणयात्तव / जायतां विजयायैव, सर्वत्र सहचारिणः॥ 53 // सुप्रभेण ततोऽभाणि, धरणेन्द्रो निजाऽनुजः / भ्रातस्तातपरित्यक्त--स्नेहः केन प्रबोध्यते // 54 // RESSEXXSEX
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy