________________ भविष्यदत्तचरित्रम् 148 विशतितमो विकारः सत्त्वाग्रण्योऽथ चत्वारः, सहजाः सुप्रजाप्रियाः / विजयन्ते ततो राज्य, सुप्रभस्यैव युज्यते // 13 // इत्यालापपरे लोके, नृपः सदनमाप्तवान् / मुनिविमलनामाऽपि, विहर्तु द्राक् तमन्वगात् // 14 // प्रतिलाभ्याऽशनैः पानः, खाद्यैः स्वाथै रसान्वितैः / कृत्यकृत्यमिवाऽऽत्मानं, मन्यमानस्तमानमत् // 15 // प्रपेदिरेऽय सामन्ताः, सुप्रभ ज्येष्ठनन्दनम् / धरणेन्द्र पुनः केचित्सोमप्रभमपीतरे // 16 // कुमारान्सर्वसामान्तान्, आहूय भोजनक्षणे / भोजयामास सानन्दं, भुञ्जानो नृपतिः स्वयम् // 17 // भुक्त्वा स्थाने स्थितः पाह, मातरं कमलश्रियम् / अनूद्य [निवेद्य] पाग्भवं सर्वे, स्वस्वकर्मफलाऽन्वितम् // 18 // कीर्तिसेनाऽनुरागेण, पुनर्भवनिबन्धनम् / जातोऽहं भवदत्तस्य, सुतायां प्रणयोत्सुकः // 19 // गुणमालाऽपि मद्रागात्सुमित्राऽजनि मद्वधः / द्वेषेण कौशिकश्चक्रे, नृपपौरविनिग्रहम् // 20 // बन्धुदत्तेन मद्भात्रा, वञ्चितोऽहं विमोहतः / माग जन्मकान्तास्नेहेन, द्रुह्यतामह्यमन्वहम् // 21 // मातस्त्वयाऽपि यतीनां, जुगुप्साजातपातकात् / वैरस्यं यौवनेऽप्याप्तं, कर्मणां हीदृशी गतिः॥ 22 // आराधनेन पञ्चम्या, धनेन बहुना श्रिता / तस्याऽनुमोदनान्मोदः, पुंस्त्रियोः राज्यसम्भवः // 23 // दुरापोहस्ततो मोहः, कृतद्रोहः सदेहिनां / रागद्वेषभुजद्वन्द्व-बध्नाति सकलं जगत् // 24 // तं विजेतुं समीहेऽहं, विजिते बाह्यशात्रवे / तस्मिन् जिते जितं विश्वं, जैनतीव्रताऽसिना // 25 // विद्युत्पातादिना नोचेद् बालमृत्यावुपस्थिते / त्राता न माता भ्राता वा, मम माग्जन्मवृत्तिवत् // 26 // EXEXEEEEEEEEEEEEEXXXX