________________ नवदशमोड विकार भविष्यदत्तचरित्रम् 140 अथ भविष्यदत्तचरित्रे नवदशमोऽधिकारः विलोक्य नरबोषेण, [नरबाह्यण] मुस्थितान् शशिनोऽपरान् / यत्पादान्जेऽवसञ्चन्द्रः, स देवः स्पष्टसंपदे // 1 // श्रेष्ठी स कीर्तिसेना च, दयाधर्म वितेनतुः / तथापि मा परिचयाज्जग्मतुः कोशिकालयम् // 2 // कौशिकस्यापि तस्याऽसीत्तयोरुपरि मानसः / स्नेहस्तत्राऽऽश्रमे नित्य, क्रीडतोः स्पर्शदर्शनैः॥३॥ अन्यदा क्रीडनाऽऽसक्त्या, विकाले कीर्तिसेनया / नन्दिमित्रं जगौ श्रेष्ठी, साम्पतं याहि मद्गृहे // 4 // गवेषयन्ती मन्मार्ग, गुणमालां नितम्बिनीम् / निवेदय कियत्कालं, श्रेष्टयास्ते कौशिकाश्रमे // 5 // नन्दिपुत्रः प्रत्युवाच, पीत्या विहसिताननः / भ्रातः ! मातः समेष्यामि, स्वयमेव गृहे तव // 6 // न साम्प्रतं भवद्गेहे, गमनादौचिती मम / अस्तंगते जगत्कर्म-साक्षिण्येषा स्थितिः सताम् // 7 // निशाचराणां सञ्चारैमित्रनाशे छुपस्थिते / नाऽन्यत्र स्वगृहादगम्यं, रम्यमेतज्जगाद तम् // 8 // [धनभित्रस्ततः क्षिप्रं, स्नेहमेदुरचेतसा / नन्दिभित्रं सतोऽवादीत माणेनाऽप्यधिक हि सः॥९॥ नयनानन्द! हे मित्र! मियालापैःमया सह / गमयन् दिवसं गेहे, मित्र रात्रौ न यासि किम् // 10 // किमन्तरं सुहद्धेत्सि, तव वा मम सबनि / परं मन्ये प्रणयिनीस्नेहादगन्तासि सत्वरम् // 11 // त्वयाऽऽजा लामीया न, तद्गुणैर्वदचेतसा / मादृशाः सुहृदस्त्याज्या, स्मरराज्यान्न ताः [स्मराढ्या न तु सा]पुनः॥१२॥ XXXXXXXXXXXXXXXXXXXXXXXXXX