________________ मविष्यदरचरित्रम 136 अष्टादशमोड विकारः नितम्ब ताडयन्नेष वेणिदण्टः योऽभवत / एतदाककर्तः किं भर्तः कस्याऽप्यनस्पतेः // 28 // लक्षणैस्त्वामहं वेथि, कामशास्त्रविचक्षणे! / मृगेक्षणेऽ नुरागेण, कस्यापि मदनातुराम् // 29 // व्यसनो तत्पतिधूर्तस्तमुद्दिश्येशी दशा / न सम्भाव्या ततः श्राव्या, वयस्सेऽहं मनोगतिः // 30 // इत्यागृह्य तया पृष्टा, मन्त्रीपुत्री तदाभ्यधाव / अमर्षे सखि ! मा कार्षीः, प्रादुष्कर्वेऽहमाशयम् // 31 // तव भर्ता मयाऽवैक्षि, साक्षाद्रण मन्मथः / ततः प्रभृति मे चित्तं, तत्रैव रमतेऽनिशम् // 32 // गुणमाला विहस्योचे, जातं तत्सुन्दरं सखि ! / एकतस्त्वं मयि स्निग्धा, प्राणादऽप्यतिशायिनी // 33 // अन्यन्मम प्रिये जाता, निविभागानुरागभृत् / रमस्व स्वेच्छया तेन, नाऽन्तरायो मनागपि // 34 // किन्तु वच्मि पुराधीशमन्त्रिणस्तनया का / सामान्य वणिजः पुत्रो, नाऽहं त्वत्तः प्रियेशितुः // 35 // स्मणेन समं सख्या, रमणे सुरतोत्सवैः / क्यास्याम्यहमित्येष, वितर्कः कर्कशायते / / 36 // तद्वाचामुच्यदुर्भाव, तामूचे मन्त्रिणः सुता / किमीशं वृथा धत्से, दुचरित्र विकल्पनम् // 37 // विशुद्धकुलजातायाः पुरः प्राधान्यमीयुषः / तनयाया न मे युक्तः, कलङ्कः शीलखण्डनात् // 38 // यतः-वरं शोतुझादगुरुशिखरिणः क्वाऽपि विष / पतित्वाऽयं कायः कठिनहपदन्तर्विदलितः॥ वरं न्यस्तो हस्तः फणिपति मुखे तीक्ष्णदशने / बरं वहनौ पातस्तदपि न कृतः शीलविलयः॥ 39 // परं रूपं त्वदीशस्य, मया वीक्ष्य प्रशस्यते / सद्गुणे वस्तुनि पार्वियस्ये ! कस्य नोभवेत् // 40 // XXXXCCCCAREECEBOOK