________________ प्रथमोऽ भविष्यदत्त चरित्रम धिकार अर्हत्पूजादयादानैः, शीलेन तपसा जपैः / द्वितीयाऽराधिता धत्ते, द्विविधं धर्ममार्हतम् // 6 // पञ्चधा ज्ञानमल्यं, पञ्चाऽऽचारेषु धीरताम् / पञ्चम्येव गतिः पाप्या, पञ्चम्याऽऽराधनान्नृणाम् // 7 // वरदत्तादिसम्बन्धाः, सन्ति यद्यपि भूरयः / भविष्यदत्तसम्बन्धः, पाच्यो वाच्यस्तथाऽप्ययम् // 8 // इहैव जम्बुद्वीपेऽस्ति, क्षेत्र नेत्रमिवाऽवनेः। भारत सारतन्त्राढविषयैः परिभूषितम् // 9 // गुणैर्गुरु कुरुख्याति, दधानं तत्र मण्डलम् / अस्ति स्वस्तिपदं तस्मिन्नगरं हस्तिनापुरम् // 10 // अभिरामद्रुमश्रेणि, वाटिका परिपाटिका / शाटिकावत्पुरी नार्या, भाति शोभाऽतिरेकतः // 11 // अगग्यपण्यनैपुण्य-क्रयविक्रयहेतवे / समागतानां लोकानां, पुरं तत्मियमेलकं // 12 // विमानानां विमानत्वं, यत्राऽर्हच्चैत्यशोभया। विचार्य नार्यो देवानां, स्थिताः पश्चालिकाच्छलात् // 13 // धनैर्धान्यैस्तदाऽऽकीर्ण, न जीर्ण तत्कदाचन / सरामा लक्ष्मणा यत्र, कौशलायामिवोषिताः // 14 // आधप्रभोः पारणाऽभूत्र श्रेयांसकारिता / चक्रभृन्मघवाऽप्यासीत्तथा सनत्कुमारकः // 15 // शान्ति-कुन्युररश्चक्रधरास्तीर्थकरास्त्रयः / अत्राऽभूवन भूवलय-प्रभासम्भारकारणम् // 16 // गङ्गाप्रसङ्गाल्लोकानां माहेश्वर्य प्रतीयते / महाश्चर्यकरं यस्यां, वयस्या या दिवापुरः / / 17 / / तस्यामष्टमतीर्थेशस्तीर्थे सामर्थ्यमीयुषि / भूपालनाम्ना नृपतिः, प्रतिपक्षक्षयंकरः // 18 // प्रतापेन स मार्तण्डः, कीर्त्या राका निशाकरः / न्याये बुधः प्रजाशिक्षा-गुरुर्दीने मरुत्तरुः // 19 //