SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ पञ्चदशमोड (चिकाट भविष्यद चरित्रम 122 भूपतेराज्ञया सर्व-स्वजनानुमतस्ततः / उद्यानस्थ विमान द्रागाऽऽरोह क्षितीश्वरः // 77 // भविष्यखेचरावेकासने तत्र निषीदतुः / अन्यत्रैकासने नायौँ, भवदत्तनृपाङ्गजे // 7 // माकल्यतूर्यनिर्धे पैविमानमचलविवि / चित्रेण पूरयत्पौरान भूचरानुन्मुखाऽम्बुजान // 79 // देशान् ग्रामानधो मुञ्चन्, विमान गगनाऽध्वना / सिन्धोरुपरि निर्गत्य, तिलकद्वीपमासदत् // 8 // उपवनमिदमीयं [तिलकद्वीपोद्यानं पाप्य मुक्त्वा विमानं / पुरतरुणपुरन्ध्रीलोचनैः पीयमानः॥ बहुदिनमिलनेनाऽऽनंदिताऽशेषपौर-स्तिलकनृपतिरन्तनॅनचैत्यं विवेश // 81 // सामन्तैर्बहुमन्त्रिभिर्विनिहितैर्योग्याधिकारे पुरा / श्रुत्वा भूपसमागमं पुनरपि प्राप्तं सुपुण्योदयात् // भूयः माभृतढौकनेन सहसा नेमे जिने मेदुरः / कान्तायुतः स्तुतः सपुण्यनृपतिन्दैर्लसबन्दिनाम् / / 82 // इति श्रीभविष्यदत्तचरित्रे श्रुतपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते पञ्चदशमोऽधिकारः।
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy