________________ चतुर्दशमोड |धिकाट भविष्यदत्तचरित्रम 106 स्वस्तिश्रीकटकस्थानादाऽऽलिङ्ग्य स्नेहनिर्भरात् / कच्छाधिपः समाख्याति, भूपालं विनमच्छिरा // 13 // न कार्यों मनसा रोषस्तोष एव समेधताम् / वयं कार्याय निर्देश्याः, प्रस्थिता दिगजिगीषया // 14 // विचित्रभेददूतोऽपि, गत्वा राज्ञः सभालये / ददौ लेखं सहल्लेखं, तुष्टस्तद्वाचनान्नृपः॥ 15 // भविष्यदत्तयुवराट् , तदागात्सपरिच्छदः / तेजोभिः क्षोभिताऽशेषश्चात्रवः शौर्यशोमितः // 16 // वारयन्नश्चवारैः स्वै-रन्योऽन्य दिग्विलोकनम् / अलझ्यो गिरिवल्लोहजङ्गभूपोऽप्युपागमत् // 17 // सिंहवदुर्धरः सिंह-मल्लः शल्यमिव द्विषाम् / सूरकान्तः कान्तिपुराधीशस्तत्र समीयिवान् // 18 // अवेपकः पृथुमतिस्तथाऽन्यो हरेवाहनः / अरिसिंहो नसिंहश्च, नृपतिः शत्रुमर्दनः // 19 // इत्यादिभिर्महीनाथैः, क्रमात्सम्पूरिता सभा / तां दृष्ट्वा चकितचित्ते, दूतः स्वाकूतमूचिवान् // 20 // रुदं युद्धाय सन्नई, कच्छराजेन साम्पाम् / त्वयि स्नेहवता वैरि-वलं क्रोधाच्चलाचलम् // 21 // कुरुजालभकाय, वेगादागन्तुमुत्सुकम् / विनिवार्य बलं कच्छा-धीशस्तव मिलिष्यति // 22 // असनैर्वसनैदेतं, सत्कृत्य बहुधा नृपः। सार्धं तेनैव सामन्तान् , कतिचित् प्रोदचीचलत् // 23 // गर्वतः पर्वतमिव, मूर्त नाम्नाऽपि पर्वतम् / लोहजनपं वैरिनिष्कृपं हरिवाहनम् // 24 // तथा पृथुमति साक्षात, पृथु पृथुलनेजसा / पाहिणोद्वैरिवाहिन्या, विनाशाय स भूपतिः॥२५॥ कच्छाधिपेन संयुक्तैरेभिः पञ्चभिरुद्रटैः / पञ्चालदेशमध्यस्था, जगाहे वैरिवाहिनी // 26 // XXXSIXSIXELILAXXIXIXERLIRILLER