SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ अम्बड चरित्रम् द्वितीय आदेशः एता विद्याचतस्रोऽहं जानामि कामितप्रदा। त्वदीयं नाथ ! सर्वस्वं तवास्मि वशवर्तिनी // 33 // तत्र स्थित्वा कियत्कालं चन्द्रावल्या समन्वितः। गृहीत्वा स्वर्णरत्नादि स्वस्थानं सोऽम्बडोऽगमत् // 34 // मी अग्रे गोरखयोगिन्याः फलं मुक्त्वा ननाम ताम् / तया प्रसादितः सोऽपि स्वपुरे सुखमन्वभूत् // 35 / / // इति श्री अम्बडकथानके गोरखयोगिनीदत्तप्रथमादेशः सम्पूर्णः // ॥अथ द्वितीयादेशः॥ कियत्यपि गते काले गोरक्षाभिधयोगिनीम् / नत्वा द्वितीयमादेशं ययाचेऽम्बडसाहसी // 1 // साऽऽचख्यौ दक्षिणस्यां हि दिशि मध्ये महार्णवम् / हरिवन्धाभिधद्वीपे योगी कमलकाञ्चनः // 2 // आनयान्धारिकां तस्य नीत्वाऽऽदेशं नमोऽध्वना। तद्वीपस्य समीपेऽगात् अम्बडः पश्यति स्म तम् // 3 // प्राकारकपिशीर्षाली प्रतोलीदारराजितम् / अनेकभवनोत्तङ्ग विपणिश्रेणिशोभितम् // 4 // तं दृष्ट्वाऽचिन्तयत् सोऽपि योगिनः स्थानकं कथम् / लभ्यते कार्यसिद्धयर्थं तदुद्याने गतोऽम्बडः // 5 // // 14 //
SR No.600425
Book TitleAmbad Charitram
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy