SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ स्था उत्थायोत्थायोपशमं गच्छन्तिस्म / अन्तताऽग्निरथो राजनगरं प्राप्य स्वस्थितिस्थाने स्थिरोऽभूत् / तदा अमृत- तत्र निषण्णा जना युगपत् खलकपोतन्यायेन स्वस्वस्थानेभ्य उत्तीर्णास्तदा पान्थमारवाहिनः किंकरा वेतचरि- नदानेन सर्वपान्थानामध्वनीनोपस्करं सर्वमनलरथस्थितिस्थानावहिनिष्कासयामासुः। ततः पान्था हय शकटसमुदायैः स्वस्वस्थानं प्रतिजग्मुः / अमरचन्द्रोऽपि शकुनराजेन सह तत्रासन्नविश्रामभुवनं प्राप्य / निवासं चकार / परोलक्षपरिपूर्णजनवजराजनगरस्य संस्तव उभयोमा॑त्रोर्यद्यपि नासीत्तथापि स्वबुद्धिप्रावल्येन तेजस्वितयामरचन्द्रः क्लेशं मनागपि नाप / अथैकस्मिन् दिवसे द्वौ भ्रातरौ नगरे भ्रमन्तौ चैत्यवन्दनं कुर्वन्तौ च राजनगरस्थितदेवशाहश्रेष्ठिनः पाटके स्थितं जैनोपाश्रयं गत्वा तत्र स्थितानां साधूनां / वन्दनां चक्रतुः / तस्मिन् समये तत्रोपाश्रये भविजनसंतारकः सर्वागमसंवेदी देशनादानचतुरस्तेजस्वी पन्यासपदधार्यनुयोगाचार्यों नाम्ना दयाविमलगणिवर्यो विरराज / कृपालुर्मुनिवरस्तदानीं स्ववन्दन| कोंस्तयोः सुखसमागमपृच्छां विधाय कुतः समागतौ किमर्थ चेत्यादिप्रश्नान पप्रच्छ, तदा तत्प्रश्नानुसारेणामरचन्द्रोऽपि भाषते स्म गुरो ! अहमिन्द्रप्रस्थवास्तव्योऽस्मि नाम्नामरचन्द्रस्तथाऽयमपि मभ्राताभिधानेन शकुनराजोऽस्ति / आवां स्वकर्मणा निम्नोन्नतगतिं गछतां जीवानां परमकष्टदायिचतुर्गतिसंसारोद हरयाकरहरररररररररररस पहा फरफरारा
SR No.600424
Book TitleAmrutvimal Charitram
Original Sutra AuthorN/A
AuthorShantivimal
PublisherAmrut Himmat Granthmala
Publication Year1939
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy