SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ तम वरीतुमिच्छुखिोत्कण्ठिताभवत् . तां च विलोक्य पादपोपरिस्थविहगा अपि सुस्वरं विवाहगीतानि गायन्त इव | शब्दानुचारयन्ति / एतादृशसमये शिवलक्ष्मीवरणायोत्सुकोऽमरचन्द्रः स्वभावाशकुनराजेन महानिस्थस्य कनिछवर्गेन्यपीदत् / अग्निस्थोऽपि लोहविशेपनिर्मिताध्वनि शीघ्रतया चचाल / अथ तत्राग्निरथस्थितिभाजां पान्थ. जनानामुपवेशनार्थ मध्यमोत्कृष्टकनिष्ठवर्गत्रयमस्ति मार्गद्रव्यव्ययानुसारेण / अत्र जगत्यां स्वनिर्मितपुण्यकर्मभी राजत्वं प्राता राजन्याय तथान्ये धनिनो व्यवहारकुशलास्तथा वादविषयनिपुणाश्च राजकायें राज्ञां मतिप्रदातारो सचिवास्तथा वादविषयेऽन्यत्रापि रूप्यकपंचशतपरिमितं येषां वेतनमस्ति ते सर्वेऽपि धूमशकटस्योत्तमवर्गे निपीदन्ति, तत्र सद्भाग्यवतां तेषां स्वशरीरसुखापादनमात्र एव धनव्ययं कुर्वतां मनःसंतोषार्थमुत्तमवर्गे | विविधरचनायुक्ताः पयका विगुत्प्रदीपाश्च खाश्च रचिताः सन्ति. मागे उदन्यावारणाय शीतलं जलमपि स्थापितं भवति. तत्र ते भाग्यवन्तस्त्रिगुणमूल्यं दत्त्वा निपीदन्ति / ये च मध्यमस्थितिमन्तस्ते द्विगुणमूल्यं दत्वा मध्यमवर्गे स्थानं लभन्ते, तत्र पूर्वोक्तोत्तमवर्गात् किंचिन्न्यूनमोपस्करत्वमस्ति / ये चात्र जगतिसामान्यजनाः सन्ति ते कनिष्ठवर्ग साल्पं मूल्यं दत्त्वा स्थानमर्जयन्ति, परं चोत्तगमध्यमवर्गयोर्जनबाहुल्यं न वर्तते, किंच कनिष्टवर्गे निपण्णानां जनानां महती जनबाहुल्यता वर्तते. यथाधुनिककाले सिनेमाप्रदर्श
SR No.600424
Book TitleAmrutvimal Charitram
Original Sutra AuthorN/A
AuthorShantivimal
PublisherAmrut Himmat Granthmala
Publication Year1939
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy