SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ द्वितीय दौत्याय नारद . सर्गः 5 प्रेरणा॥ // 37 // I III III RISHI यत्र यस्य हि योग्यत्वं तत्र व्यापार्यते हि सः / न मार्जारकरे दद्यात् कोऽपि गोपायितुं पयः॥४७॥ अयं वरप्रदः श्रीमान् जम्भवृत्रबलान्तकः / त्वद्वर्ज कथमप्यन्यं कथं प्रार्थयते हरिः ? // 48 // तमग्निरप्यभाषिष्ट विष्टपत्रयनायकम् / राजन् ! प्राप न कोऽप्यत्र पाकशासनमर्थिनम् / 49 // तद् मुश्च दयितामोहं कीर्तिमन्तर्विचिन्तय / आकल्पान्तस्थिताऽप्युच्चैर्न या गलितयौवना // 50 // यदि त्वयि गतेऽस्माकं न सिद्ध्यति मनोरथः / विहितात्मीयकृत्यस्य तदा दोषस्तु कस्तव ? // 51 // यमोऽपि वचनं प्रोचे मैवं मंस्था हुताशन / / नन्वयं सफलः श्रीमान् नलो नाम्ना महीपतिः // 52 // 'ननु नल! तव नाम्नाऽप्येव सर्वार्थसिद्धिस्तदिह कथमसिद्धं यस्य कर्ता त्वमेव / विसृज कुटिलभावं मुश्च राजेन्द्र ! मोहं शिथिलय हृदि कान्तां कीर्तिमङ्गीकुरुष्व // 53 // श्वास एष चपलः क्षणमध्ये यो गतागतशतानि विधत्ते / जीविते तनुमतां तदधीने कः समाचरति धर्मविलम्बम् ? // 54 // यद् वाम्यमावहति यत् कुरुते विलम्ब यद् मोदतेऽपि न च याचकयाच्यमानः / स त्वादृशस्य नियतं सकलः कलङ्कः किं त्वेक एव मृगलक्ष्मणि रकुरङ्कः // 55 // उत्तिष्ठ शीघ्रं कुरु देवकार्यमुपेक्षसे किं बहु भाषितव्यम् / भैमीसमीपं व्रजतस्तवास्तामन्तर्द्धि सिद्धिर्मनसोऽनुवृत्या // 56 // IIतIs Fle // 37 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy