SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ II II III-IIIIIII RISHI [451 नलप्रशंसा यत् पुण्यं जाहवीस्नानाद् यत् पुण्यं गुरुपूजनात् / यत् पुण्य प्राणिनां त्राणात् तत् पुण्यं नलकीर्तनात् // 20 // प्र० स्कं० 1 स०। नलकीर्तने नलनामग्रहणे च फलम् .. यथा श्रेयस्करं दानं यथा पापहरं तपः / यथा शौचकरं शीलं तथैव नलकीर्तनम् // 22 // प्र० स्कं० 1 स० / एकतः शकुनाः सर्वे सुप्रशान्ताः फलप्रदाः / कार्यकाले नलस्यैकं नामग्रहणमन्यतः // 23 // प्र० स्कं० 1 स०।। भरतश्चार्जुनश्चैव वैण्यश्च पृथिवीपतिः / नलश्च नैषधो राजा यात्रायां सिद्धये स्मृताः // 24 // प्र० स्कं० 1 स० / निर्मलं धीरललितं विशालं विश्वविश्रुतम् / पुण्यश्लोकस्य राजर्षेः कीर्तनं कलिनाशनम् // 26 // प्र० स्कं० 1 स० / अन्यस्मिन् ग्रन्थे च नलादीनां स्तुतौ फलप्रदर्शनम् कर्कोटकस्य नागस्य, दमयन्त्या नलस्य च / ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् // 1 // ___ ग्रन्थेऽस्मिन् शब्दानुप्रासः, अन्ये चालङ्काराःकलाकेलिकल्लोलिनीलब्धपारः कुले वीरसेनस्य धर्मावतारः। जयश्रीवधूकण्ठश्रृङ्गारहारः सदा नैषध ! त्वं सदाचारसारः ॥६॥स्कं० 3 स०१। कलुषः कुटिलः कुण्ठः कितवः क्रोधनः कुधीः कृतघ्नः कृपणः क्रूरः कठोरः कोऽपि नाभवत् / / 41 // प्र० स्कं० 1. स० / अपारिजातस्य सपारिजातं निरञ्जनस्यापि घनाङ्गनौघम् / तथापि राजन् ! न तवापि हर्ष वनं विधत्तामवनप्रियस्य // 11 // स्कं०१ स०७। SEII III + IIIIIIIIIIIIIIle
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy