________________ प्रथमे उत्पत्तिस्कन्धे पञ्चमः सर्गः / IIIITIEFINISHI FII ISH ततः प्रभृति तस्यासीदाशीविषविषोपमैः / अपाच्यपान्थकथितैर्वृत्तान्तैविह्वलं मनः न निशीथे न मध्याहे न रजन्यां न वासरे / न प्रभाते न सन्ध्यायां न मुहूर्ते न च क्षणे // 2 // न गृहे न गृहोद्याने न विविक्ते न संसदि / न क्रीडाद्रौ न वापीषु न च्छायायां न चातपे // 3 // न प्रभूतां न च स्वल्पां नात्मतः परतोऽपि वा / श्रुतानुरागरोगाों रतिं स प्राप भूपतिः // 4 // (त्रिभिर्विशेषकम्) अज्ञातज्ञातिनाम्नापि दूरदेशस्थितेन च / अहो ! जमेन केनापि निगृहीता वयं कथम् ? // 5 // ज्ञातापि हि पराधीना पररक्ता च सा यदा / क्व नु शक्या स्वसात् कर्तुं तदा वाढं प्रियापि हि // 6 // सकलार्थद्रुमद्रोही सन्तापैकमहाफलः / स्मरनामा तनौ लनो मम कोऽयं दवानल: ? // 7 // विकारो मानसः सोऽयं पापात्मा मन्मथाभिधः / मथ्नाति निजमेवासावाश्रयास इवाश्रयम् // 8 // कम्पस्वेदादिभिस्तैस्तैर्लक्षणैरुपलक्षितः / आमः कुत्सित एवायं काम इत्यभिधीयते // 9 // का कथा क्षुद्रजन्तूनां येऽमी हरिहरादयः / तेऽपि स्त्रीवदनालोकस्तोकोच्ङ्कसितजीविनः // 10 // अयं पञ्चाननः कोऽपि मुखैः पञ्चभिरिन्द्रियैः / दत्ते पञ्चशरः पुंसां पञ्चत्वं सेवितोऽपि हि // 11 // पतङ्गभृङ्गसारङ्गमातङ्गतिमयो यंतः। एकैकाक्षमदान्मनाः पश्चमस्तस्य का गतिः // 1.2 // IIIEI FII II IIK