________________ // 25 // दशमे स्कन्चे सर्गः१ नलस्य वैराग्य // 26 // भावना। // 984 // // 27 // // 28 // HTTEFINITII VIIII-IIING कष्टं वैदग्ध्यमप्यत्र मत्तानां मोहवृत्तये / न तथा पशवो दवा मनुष्या मैथुने यथा सन्ध्यादिवारात्रिघटीसमेते जनायुरम्भःपरिशोषणाय / आदित्यचन्द्रौ वृषभौ बलिष्ठौ कालारघट्टे परिवर्तयेताम् . यौवनं जलतरणचञ्चलं जीवितं जलदजालसन्निभम् / सङ्गमाः कपटनाटकोपमा हन्त दुस्तरतरो भवोदधिः निगृह्य केशेषु निपात्य दन्तान् बाधिर्यमाधाय विधाय चान्ध्यम् / कामान् बलादेव जरा हिनस्ति स्वेनैव नो मुञ्चति पूर्वमेव तारुण्यरत्नं पतितं व तद् मे हतोऽस्मि हा दैव ! कथं करोमि ? इतीव नम्रः किल मन्दमन्दं पश्यन् प्रयाति स्थविरो वराकः करौ शिरो वापि मुहुर्धनानं मृत्योर्भयात् कम्पितसर्वगात्रम् / निषेधचेष्टाविधुरोऽपि वृद्धं गृह्णाति हा हन्त ततः कृतान्तः अतः परित्यज्य जवेन राज्यं तपोवने यामि विनीतमोहः / न पूर्वजैमें जरठस्वभावे सौधेषु पर्यङ्कयुतैः प्रसुप्तम् / . पूर्वकर्मनिपुणा दिवानिशं भीमजापि तपसेऽनुशास्ति माम् / HEHI AISIN II IIIIIrle // 29 // // 30 // // 31 // // 184 //