________________ AllISHITRI MIHI115IRIFIIssile सोऽपि मुक्त्वा शुमस्तस्मिन् मुनौ मनुजवन्दिते / राजा तरुतलासन्नमध्यास्त पदमण्डपम् .. // 25 // तदा तत्र प्रिया तस्य राज्ञी वीरमती स्वयम् / अनेकलक्ष्यहस्ताभिः समं मेरीभिराययौ // 26 // ततो भूभुजि भुञ्जाने खञ्जनाक्षी निषेदुषी / ददर्श तदवस्थं तं मुनि नयनयोः पुरः . // 27 // तं वीक्ष्य मक्षु मुपितेव विभिन्नचित्ता सा शीघ्रमुत्थितवती शुनकानपास्य / . गाढं शुशोच सुचिरं शुचिशीललीलाकीलालमालितसमस्ततर्नु मुनि तम् // 28 // केयं मनुष्यमृगया धिगहो प्रमादं हा देव ! कोऽयमतिदुष्टमतिप्रपञ्चः / कल्पद्रुमः परशुचिः शकलीकृतोऽयं चिन्तामणिविंदलितः कठिनोपलेन // 29 // शापं कदापि कुपितस्तव चेददास्यत् तत् का गतिः समभविष्यदिह क्षणेन ? / एहि क्षमापरममुं भगवन्तमन्तर्वन्दस्व विश्वजनवन्धमनिन्द्यकीर्तिम् . // 30 // इति हिमगिरिराजा बोधितो वीरमत्या तमनु मुनिवरेन्द्र भूयसा भक्तियुक्तः। भषणगणकृतानां तस्य दन्तव्रणानां रुजमुरुमपहर्तुं सप्रयत्नो बभूव // 31 // इति श्री माणिक्यदेवसूरिकृते नलायने नवमे स्कन्धे प्रथमः सर्गः // 1 //