________________ ISING IIIIIIIIIIIIIIIIIslile 'न स्थलं न जलं किञ्चिद् न किञ्चिद् विषमं समम् / वातस्थ इव पर्जन्यः स ययौ सर्वथा रथः॥ 6 // युग्मम् // भ्रमतीह महीचक्रमायान्तीव पुरो दिशः। व्योम विस्तरतीव द्राक संक्षिप्यन्त इवाद्रयः // 7 // न पोतः स्थलसञ्चारी न बाणा यान्ति दूरतः / न निर्दिष्टगतिर्वायुर्न सुप्तितरलं मनः . // 8 // अपूर्वः कश्चिदेतस्य स्यन्दनस्य पुनर्जवः / दृष्टः श्रुतोऽथवास्माभिनियन्ता कश्चिदीदृशः इति चिन्तयतो राज्ञस्तीव्रवेगापकर्षितम् / पपात सहसा मूर्ध्नश्चिन्तया सह वेष्टनम् // 10 // तदर्थ राज्ञि रुन्धाने स्मित्वा कुब्जोऽप्यभाषत / योजनैः पञ्चविंशत्या पश्चात् तन्मूर्द्धवेष्टनम् // 11 // वाञ्छिता यदि वाहाः स्युस्ततोऽपि द्विगुणं भवेत् / तद् विमुश्च तदा क्षेपं विदर्भाः पुरतोऽधुना // 12 // तदुपश्रुत्य राजापि सस्मितं विस्मितोऽवदत् / तवापि वलतः किश्चिद् दर्शयिष्यामि कौतुकम् // 13 // अहं सर्वपदार्थानां सङ्ख्यां जानामि लीलया / अधुना तत्परीक्षायां कालक्षेपो भवेत् पुनः . // 14 // तस्य तद् वचनं श्रुत्वा विद्यार्थी तत् क्षणं नलः / कालक्षेपभयं मुक्त्वा सत्वरोऽभूत् परीक्षितुम् // 15 // ततस्तत्प्रेरितो राजाप्यक्षवृक्षस्य कस्यचित् / एकपष्टिसहस्राणि फलसङ्ख्यां समादिशत् रथादुत्तीर्य कुब्जोऽपि पादघातेन पादपम् / ताडयन् पातयामास फलानि सकलान्यपि // 17 // तदा तदेहमध्याच्च कश्चिद् घोराकृतिर्नरः / प्रादुरास दुरालोक्यो दुर्गन्धो दुर्भगः कृशः // 18 // स पूर्व दीर्घकायोऽपि इस्वहस्वतरीभवन् / स्थित्वा रत्निप्रमाणाङ्कः प्राञ्जलिस्तत्पुरोऽभवत् // 19 // IFILATEII II 4 जा