________________ षष्ठे स्कन्धे द्वितीयः सर्गः। नलशोधने आश्वासनम् // सगे:२ // // 146 // // 4 // I ISIIIIIIIIIIFle अथाक्षिपटलोद्दिष्टा राजादेशेन कोशतः / लेभिरे भूरि पाथेयं चाराश्चिरनिवृत्तये गोसहस्रं प्रदास्यामि नलवृत्तान्तवादिने / इति प्रियङ्गुमचर्या देव्या चासीत् प्रतिश्रुतम् नलसङ्केतसंबद्धाः सरसाः क्षोभकारिणीः / इति गाथाः स्वयं तिस्रो वैदर्भी च शशास तान् " पटं छित्त्वा प्रनष्टोऽसि वने सुप्तां विहाय माम् / हृदयाद् यदि मे यासि तद् वेमि तव पौरुषम् तव पुत्रे कलत्रे च मित्रे च ममता गता / स्थितो योगीव नीरागस्त्वं देव ! द्यूतदीक्षया अदृशीकरणं पूर्व देवकार्ये त्वया कृतम् / इदानीं ते तदस्त्येकं कार्य किश्चित् पुनर्नहि" इत्थं गाथात्रयार्थेन प्रबन्धान विविधांश्च ते / कृत्वा सर्वेषु लोकेषु जगुर्जङ्गमडिण्डिमाः ततः प्रववृते पृथ्व्यां शतधा तद् नलायनम् / उत्कण्ठाकारि सर्वेषामसङ्केतजुषामपि अथास्मिन् चारसञ्चारे ब्रजन्तौ राजशासनात् / देवी सुदेवशाण्डिल्यौ विशेषज्ञाभ्यभाषत तावत् सुदेवशाण्डिल्यौ वृत्तेयं प्रणधिक्रिया / तथापि मम कार्येऽस्मिन् मनो नायाति निश्चयम् तथाहि विपुले विश्वे पुरुषाणां च कोटिषु / अत्रामुक इति ज्ञातुं स्थानभ्रष्टः क शक्यते ? संवदन्ति च कुत्रापि नामवर्णगुणा अपि / नामाकरेष्वपि प्रायः साम्यं मुक्ताफलेषु यत् . = = = orm Fr = = = IIIIIIIIEIIIIIIIIile = // 8 // // 11 // // 12 // // 146 //