SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ TERI AIISISile IIIIIIIIIIIEIB ISIS प्रणम्य शिरसा ज्येष्ठां जामि तां मातृसन्निभाम् / भ्रातरस्ते त्रयो भक्त्या प्रस्थानार्थ व्यजिज्ञपन्॥३९॥ ततो मातृष्वसारं तां तत्पतिं नृपतिं च तम् / सुनन्दापरिवारं च गन्तुमापृच्छति स्म सा // 40 // कथञ्चित् तदनुज्ञाता रथमारुह्य भीमजा / तैरनुव्रज्यमाना च प्रतस्थे कुण्डिनं प्रति // 41 // अहोरात्रत्रयादूर्ध्व प्रयत्नादपवर्य तान् / सप्ताहात् प्राप सोत्कण्ठा भेमी जन्मभुवं निजाम् . // 42 // प्रत्युद्गच्छति तां राज्ञि भीमे पितरि संभ्रमात् / यद्यप्रत्युद्गतान्यासन् कुण्डिनौकांसि केवलम् पताकोच्छ्यमुख्यं च विस्वरं विनिवार्य सा | प्रस्तुतेनैव वैदर्भी विधिना प्राविशत् पुरम् // 44 // प्रणम्य कुलदेवीभ्यः पित्रोश्च चरणौ क्रमात् / अध्युवासेन्द्रसेनस्य हयं रम्य विभूतिभिः // 45 // मातः क्व मात इत्युच्चैः पृच्छन्तं साश्रुलोचना / तत्रेन्द्रसेनमालिङ्ग्य भामिन्यायुक्तमालपत् // 46 // अथ राजा द्वितीयेऽह्नि सभार्यः प्राप्य तद्गृहम् / पृच्छन् तत् सर्वमामूलात् विज्ञप्यते तनूजया // 47 // तावत् तात ! पुरा पुर्यां निपधायां समंततः / धर्मकर्मसु पुष्टेषु सुस्थितासु प्रजासु च // 48 // इन्द्रसेनस्य संवृत्ते वर्षग्रन्थौ च पञ्चमे / बभूव तव जामाता दुर्दैवात् द्यूतकौतुकी // 49 // इयं तावत् समीपेऽस्ति केशिनी तात ! पृच्छयताम् / स तु निवारितो राजा मया नानाविधैः क्रमैः॥५०॥ तत्र दुष्टायति मत्वा केशिन्या वाक्यतस्ततः। इहैवागमसंयुक्तं प्रेषिकोशबलादिकम् राज्यभ्रष्ट इहायातुं वने राजा मयार्थितः / लिपि लिखन् पटं छित्त्वा सुप्तां त्यक्त्वा तु मां ययौ // 52 // . I I // 51 // SIEFIIAISI
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy