SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ पञ्चमे. // 35 // II स्कन्धे कुण्डिनं प्रति . गच्छन्ती दमयन्ती॥ सर्गः 21 191 // // 37 // / / 38 // II AAINARIA || तृणकाटजलादीनां न प्रवेशः कुतोऽप्यभूत् / गोमहिष्यश्वमुख्याश्च निर्गमं नैव लेभिरे कस्यचिद् वद्धते सत्वं बन्दिमोक्षं करोति यः / इति राजाज्ञया विष्वक् ततो दध्वान दुन्दुभिः श्वश्रृमुख्येषु सर्वेषु सुभद्राथ हसत्स्वपि / तमर्थमुररीकृत्य चचाल सहिता जनैः यदि मे विमलं शीलं यदि मे शुचि शासनम् / कर्मजालमिवाभिद्यं पुरद्वारं विभिद्यताम् इत्युक्त्वा विदधे त्रीणि द्वाराणि विकृतानि सा। चतुर्थार्थ पुनर्वाक्यमिति माह महासती यदि बौद्धेषु कोऽप्यस्ति सती वा सात्विकोऽपि वा / स सत्चनिकपेऽमुष्मिन् करोतु स्वपरीक्षणम् अथ राजादिभिः सर्वैः श्वश्रूमुख्यैश्च बन्धुभिः / सा स्तूयत यथायोग्यं पत्या च स्वीकृता मुदा अथ सत्याः सुभद्रायास्तदिदं मूर्तिमद् यशः / यदेतदुत्तरद्वारं चंपायाः पिहितं सदा अस्ति कुण्डिनलोकानामिहापि हि गतागतम् / विशेषात् पञ्चभिः क्रोशेरितः श्रीवर्द्धने पुरे भीमभूपालभार्यायाः कनिष्टा भगिनी यतः / तत्र चन्द्रावतंसस्य राज्ञश्चन्द्रमती प्रिया तदत्र मम यातायाः शीघ्रं च कुण्डिनं प्रति / सार्थः सञ्जायते कोऽपि तत्तीर्णोमार्गसागरः इति श्रुत्वा तदा देवी निदध्यौ हृदये मुदा / नूनं मातृष्वसा सा मे मातुः पार्श्वे कलाभवत् अहो मे भजतः क्षोभमितः प्रभृति हि क्रमौ / स्वस्थानसन्निधौ पन्था वितस्तियोजनायते कथं नु प्रियही नाहं बन्धून् द्रक्ष्यामि हीदृशी? / इति मे कुण्डिनं यान्त्यावपया न स्फुटं मनः // 40 // // 41 // // 42 // / / 43 // // 44 // // 45 // // 46 // // 47 // // 48 // IIIIIIIIIII // 14 // I
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy