SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ चतुर्थे भीमजात्यागे वि-. स्कन्धे सर्गः 11 बदमानो नलः॥ // 94 // IIIIIIIISHIFI SEK विभिन्नरत्नवद् राज्यमपुनर्योज्यमात्मनः / सम्भाव्य भग्नसामों धैर्यध्वंसमवाप सः // 8 // विहाय दृक्पथं तस्या गन्तुकामः स लज्जया / दध्यौ कलिबलग्रस्तसमस्तगुणगौरवः अहो ! त्रिलोकमङ्गल्या भीमपुत्री दमस्वसा / वीरसेनस्नुषा देवी मया पत्या विडम्ब्यते // 10 // न मम द्यूतकारस्य सतीयं युज्यतेऽन्तिके / कपालमालिनो मौलौ कला चान्द्रीव शूलिनः // 11 // इमां संप्रति सन्त्यज्य क्षीणचन्द्रः क्षपामिव / अहं शूरस्य यास्यामि सकाशं कस्यचित प्रभो! // 12 // एकाकिनी तदपहाय बने प्रसुप्तां प्राणप्रियामनुचरी कुलजां सुसाध्वीम् / एतन्मया कुलवतामतिगर्हणीयमात्मोदरम्भरिपदं प्रतिपद्यतेऽद्य // 13 // एकः स्वदारपरिहारविभुनलोऽभृदेतद् यशः प्रसरतु त्रिजगत्सु नित्यम् / इत्थं विमृश्य स कर दयितोपधानस्थानस्थितं विघटयन् मनसा जगाद // 14 // इममभिनवरूपं कर्मचण्डालमुच्चैरयि ! परिहर मुग्धे ! पापिनं मामभव्यम् / ननु गुणगणवल्लि ! स्वेच्छयेवाधिरूढा कथमसि विषवृक्ष कल्पवृक्षभ्रमेण ? // 15 // कुलवति ! कुललजाशृङ्खला येन लुप्ता स खलु नलगजोऽहं निर्विवेकाङ्कशोऽस्मि / तव निवसनमेतद् बन्धनं ब्रूहि मुग्धे ! मम किमिव हि लूतातन्तुतुल्यं तनोतु ? // 16 // या दुर्गभङ्गविषये परपार्थिवानां पूर्व बभूव ननु भूवलयप्रसिद्धा / // 94 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy