SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ नलराज्ये नृत्यन् ततो विततबाहुरुपेत्य वेगादालिङ्ग्य तं विटपिनं विटचक्रवर्ती / क्रोशार्द्धतुङ्गवपुषः सुखसङ्क्रमस्य तस्यारुरोह शिखरं स खरस्वभावः इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे तृतीयः सर्गः // 3 // स्कन्धे सर्गः 4 // 29 // कले स्थिरता॥ // 75 // चतुर्थे स्कन्धे चतुर्थः सर्गः। DIHINDISIT ISII VISI IIF THEIR THEI II AIII II ISIS स वायस इवारूढो दुष्टबुद्धिर्बिभीतके / एकदृग् नलसाम्राज्यं पश्यति स्म दिवानिशम् पष्टिवर्षसहस्राणि तेन तत्रैव तस्थुषा / न स्वल्पमपि संप्राप्तं विवरं तस्य भूभुजः // 2 // स हि शीलकुलोपेतः पुण्यश्लोकः प्रजापतिः / शासिता दुर्विनीतानां गोप्ता विनयवर्तिनाम् दक्षः स्वपरदोषज्ञो गुणवान् गुणवत्सलः / भयङ्करश्च सौम्यश्च धीरोऽपि ललितोऽपि च // 4 // नित्यं धर्मार्थकामेषु तुल्यभावेन संस्थितः / इह लोकफलं भुङ्क्ते परलोकाद् बिभेति च // 5 // त्रिभिर्विशेषकम् / वशीकृतारिषड्वर्ग चातुर्विद्यविशारदम् / शक्तित्रितयसंपन्नमुदयत्रयभूषितम् नित्यमभ्यचिंता देवा गुरवो नित्यपूजिताः / नित्यसंपन्मयं राष्ट्रं तस्य नित्योत्सवं मनः / // 7 // वर्णाश्रमेषु सर्वेषु पौरजानपदेषु च / न कश्चिदभवत् तस्य स्थितिभङ्गं करोति यः माहि शीलकुलोतःगुणवान् गुणवत्सलतः / इह लोकाफलं // 75 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy