________________ तृतीयस्कन्धे DISE गोत्रसङ्की नार्थ . सर्गः३ देवाः शारदा // 58 // 'प्रेरयन्ति / III-III AIIA ISI - BEII ISITING सुरास्तत्र समायाताः स्वयम्बरदिदृक्षया इत्थमभ्यर्थयामासुर्देवीं वाचामधीश्वरीम् // 12 ॥युग्मम् किं कुर्मस्त्वत्पुरो वाणि ! भवर्णनकौशलम् ? / उपरिष्ठान्महाम्भोधेरासारं वारिदा इव // 13 // और्वाग्निशमनादीनि तानि तानि सहस्रशः / सर्वदा सुरकार्याणि त्वं कुरुष्व कुरुष्व च // 14 // तदिदानीमपि ब्राझि ! गोत्रसङ्कीर्तनादिकम् / इहापि क्रियतां नूनं मौनं कत्तुं न ते क्षणः // 15 // पराः सुरा वधूभैमी याचितारश्च ते वयम् / कन्यासान्निध्यमाधातुं प्रसीद परमेश्वरि ! त्रैलोक्यलोकसङ्कीर्णा सर्वपण्डितमण्डिता / इयमेवंविधा संसद् न भृता न भविष्यति // 17 // वक्तुं सदसि दिव्येऽस्मिन् त्वदन्यः कोऽपि न क्षमः / न हि स्वर्णमये चैत्ये काष्ठघण्टा विराजते // 18 // द्रुतमवतर हंसस्कन्धतो बन्ध्यलज्जे ! सफलय सुरयाच्यां शारदे ! मुश्च मौनम् / अपनय भयभाजो भीमभूपस्य चिन्तां भगवति ! दमयन्त्यां सुप्रसन्ना भव त्वम् // 19 // इति विचार्य वचांसि दिवौकसामवसरं परिभाव्य सरस्वती / भगवती जगतीतलमाययौ परिषदि क्रथकैशिकभूभुजः // 20 // तां सर्वशास्त्रमयरम्यतराङ्गभागां गङ्गातरङ्गविमलावरणां पुरस्तात् / मुक्ताफलामम्मद्भुतमुद्वहन्तीं कर्पूरवल्लिमिव भूमिपतिर्ददर्श // 21 // व्याकुर्वती शशिकलेव शरीरभासा सा निर्भरं दश दिशः सहसा सहासाः। IIIIIII ATHISRIA // 58 //