________________ सुभद्रा // 11 // EHECE स्तया शासनदेव्या लोकेभ्यः प्रोक्तं, यः कोऽप्यस्या सुभद्रायाः सत्या विरुकं चिंतयिष्यति करिष्यति वा, तस्य मया शिक्षा दास्यते. ततोऽवनीपतिप्रमुखः सोऽपि जनो निजचेतसि चमत्कृतस्तस्थाः सतीत्वं स्तुवन् जैनधर्म स्वीचकार. श्वश्रूरप्युत्थाय तां निजवधूं क्षमयामास. सुभद्रा तु गर्वलेशमप्यदधाना श्वश्रू नमतिस्म. बुद्धदासादिसकलोऽपि कुटुंबजनो बौद्धधर्म परिहृत्य जैनधर्मपरायणो बभूव. कियत्कालमेवं सखेन गार्हस्थ्यधर्म परिपाल्य सा सुभद्रा सती गुरु पार्श्वे दीक्षां गृहित्वा, कमेण तीव्रतपोऽग्निना निजक| मैंधनानि प्रज्वाल्य मुक्तिपुरीं ययौ. // इति श्रीसुभद्राचरित्रं समाप्तं ॥श्रीरस्तु // आ चरित्र श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रन्थमांथो उद्धरीने तेनी मूलभाषामा सुधारो वधारो करी जामनगरवाळा पंडित श्रावक हीरालाल हंसराजे पोताना श्रीजैनभास्करोदय प्रेसमां स्वपरना श्रेयने माटे छोपी प्रसिद्ध करेल छे // श्रीरस्तु // // समातोऽयं ग्रन्थो गुरुश्रीमच्चारित्रविजयसुप्रसादात् // EPARA- KA-4 M BER%