________________ सत्यभामा , अपि निरंतरं षष्टाष्टमादिविविधतपांसि कर्तुं प्रवृत्ताः, क्रमेण च क्षीणसर्वकर्माः केवलज्ञानमवाप्य श्रीशचरित्रं / जयगिरौ गत्वाशनपुर्वकं स्वयुःक्षये मुक्तिं ययुः // इति सत्यभामाचरित्रं संपूर्ण // श्रीरस्तु.॥ // 13 आ चरित्र श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमाथी उद्धरीने तेनी मूलभाषामां बनता प्रयासे सुधारो वधारो करी जामनगरनिवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयने माटे पोताना श्रीजनभास्करोदय प्रेसमा छापीने प्रसिद्ध कर्यु. // समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् //