SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ // 11 // 11 // सत्यभामा क्रोडे लुठत्यंजसा / यः श्रद्धाभरभाजनं जिनपतेः पूर्जा विधत्ते जनः // 1 // रस्नानामिव रोहणक्षितिधरः चरित्रं खं तारकाणामिव / स्वर्गः कल्पमहीरुहामिव सरः पंकेरुहाणामिव / पाथोधिः पयसामिवेंदुमहसां स्थानं गुणानामय-मित्यालोच्य विरच्यतां भगवतः श्रीसंघपूजाविधिः // 2 // सर्वज्ञो हृदि वाचि तद्गुणगणः कायेन देशव्रतं / धमें तत्परता परः परिणतो बोधो बुधलाध्यता // त्रीतिः साधुषु बंधुता बुधजने जैने | रतिः शासने / यस्यैवं भवभेदको गुणगणः स श्रावकः पुण्यभाक् // 3 // कृत्वात्पदपूजनं यतिजनं न-18 वा विदित्वागमं / हित्वा संगमधर्मकर्मठधियां पात्रेषु दत्वा धनं // गत्वा पद्धतिमुत्तमकमजुषां जिवातरारिद्रजं / स्मृत्वा पंचनमस्त्रियां कुरु करकोडस्थमिष्टं सुग्वं // 4 // इत्यादिधर्मोपदेशश्रवणानंतरं श्री-18 कृष्णः प्रभुं प्रणम्य पप्रच्छ, हे स्वामिन् ! ममैता अग्रमहिष्यः सत्यो वा न ? भगवानाह भो कृष्ण ! स। अपि तवैता अग्रमहिष्यः सत्यः संति. तद्विषये मनागपि त्वया संशयों न विधेयः. ततः कृष्णेन पुनः / / | पृष्टं, हे भगवन् ! वर्षमध्ये का तिथिः सर्वोत्कृष्टा वर्तते ? प्रभुराह, हे कृष्ण ! मार्गशीर्षस्य शुकादशी तिथिः सर्वोत्कृष्टा वर्तते, यतस्तस्यां तिथी पंचसु भरनेषु, पंचसु चेरवतेषु तीर्थकराणां पंच पंच कल्याण
SR No.600417
Book TitleSatyabhama Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1934
Total Pages16
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy