________________ नंदिषण चरित्रं RECE%E // 12 // // 12 // ASSACROR जतातं प्रति जगो, भो तात ! यदि त्वं मदीयं विवाहमनेन कुरूपेण नंदिषेणेन सह करिष्यसि तदाहं दुःखीभूतात्माघातं विधास्ये. तवृत्तांतं निशम्य व्याकुलीभूतं चिंतापरं च नंदिषेणं विज्ञाय मातुलोऽवदत्, भो नंदिषेण! त्वं विषादं मा कुरु? अहं द्वितीयां कन्यां तुभ्यं दास्यामि. परं सा द्वितीया कन्यापि तं वृत्तात्तं विज्ञाय निजतातं प्रथमपुत्रीवज्जगो. एवमन्याभिः सर्वाभिः कन्याभिरपि प्रतिषिद्धः, स नंदिषेणोऽतीव विषादं संप्राप्तः. एवं तं विषण्णं विज्ञाय मातुलोऽवदत, अन्यस्य कस्यापि पुत्रीं तुभ्यमहं दापयिष्यामि. ततो या याऽन्या कन्या मातुल स्तस्यार्थ मानयति, सा सा तस्य दुर्भ-15 गकमोदयात्तं कुरुपं विलोक्य दृष्ट्या वा मनसापि न समोहते. अथैवं विधं निज तिरस्कारं संभाव्य स नंदिषेणो दध्यो, अथात्र मया किं निरर्थकं स्थीयते? मम पूर्वकृतं किमपि दुष्कर्म प्रकटीभृतं. अथ मया मरणस्यैव शरण करणं श्रेयः, एवं ध्यात्वा स विषण्णो नंदिषेणस्ततो निःसृत्य दुःखगर्भित | परमवैराग्यवासितांतः करणोऽनुक्रमेण रत्नपुराख्यं नगरं संप्राप्तः. तत्रापि नगरे पोरान निजनिज है | सुंदरीभिः सह विविधविलासपरान्निरीक्ष्येाग्निना दहन् ततो निःसृत्य वनमध्ये गतः. तत्र पर्व PROGRॐSC FRONCH