SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ . 6 इलाती चरित्रं टुलवनिताभोगैम्रस्तं त्यजति हि मंत्रिणः // 2 // नपुंसकमिति ज्ञात्वा / स्त्रीप्रति प्रेषितं मनः // तत्तुतत्रैव रमते / हताः पाणिनिना वयं // 3 // प्राणानपि विमुंचंते / स्त्रीशस्त्रीदीर्णवक्षसः // पुरुषा मदनासका। मत्स्याव गललोलुपाः // 4 // अथ प्रज्ञाप्रकर्षत्वात स इलातीषुत्रः स्तोकेनैव कालेन नृत्यकलासु कुशलो बभूव. अथ स लंखिकस्तं नृत्यकलाकुशलं विज्ञाय कथयामास. भो वत्स! अथ त्वं तुर्ग स्वनृत्य कलादर्शनतो द्रुतं द्रव्यमर्जयस्व ? येन महोत्सवपूर्वकं तुभ्यमेषा मनोहरा कन्या दीयते. ततः स ईलातीपुत्रस्तन्नटकन्यापरिणयनोत्सुको द्रव्योपार्जनाथे लंखिकादिपेटकयुतो बेन्नातटाख्ये पुरे समेत्य तत्रत्य महोपालं विज्ञपयामास, हे राजन् ! वयं तवास्मदीयनृत्यकलादर्शयितुं वांछामः, तत् श्रुत्वा भूपेनोक्तं सु. खेन युष्मदीयां नृत्यकलां मे दर्शयध्वं? तद दृष्टा हृष्टाऽहं युष्मभ्यं भूरिदानं दास्ये. अर्थवं नृपादिष्ट ड. लातीपुत्रो मूरिधनलाभलोलुपो नानाभिनयबंधुरं तथाविधं मनोहरं प्रेक्षणं चकार, यथा सर्वेऽपि लोका : निजहृदयेषु चमत्कार प्राप्ताः. तदानीं च तालानुसारेण पटहंवादयंती तां रूपतिरस्कृतदेवांगनां लंखि- | 1 कपुत्रीं दृष्ट्वा मदनबाणविद्धो राजा हर्तुकामोऽभूत्. ततश्चेलातीपुत्रमरणं वांछन् स तं जगौ, भो इलाती ॐॐॐॐॐ
SR No.600411
Book TitleIlatiputra Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1934
Total Pages14
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy