SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ E // 10 // // 10 // ध्यानाधिरूढस्य च तस्येलातीपुत्रस्य तत्रैव वंशोपरि स्थितस्य केवलज्ञानं समुत्पन्नं. तदेव शासनदेवता| दत्तमुनिलिंगोऽसौ कनककमलस्थितो भूपादीनामाश्चर्य जनयन् धमोपदेशं दत्तवान्. यथा-भो भव्या इह संसारे / मानुष्यमतिदुर्लभं // लब्धा पाथोनिधेमध्ये / चिंतारत्नमिवामलं // 1 // दान शोलतपोभाव-मये धर्मे चतुर्विधे // यतनीयं भवद्भिश्च / स्वर्गमोक्षसुखार्थिभिः // 2 // युग्मं / इत्यादिधोप| देशमाकर्ण्य राज्ञा तस्येलातीपुत्रस्य केवलिनोमुनेः पृष्टं, भो मुनिराज! भवतोऽस्यां नटकन्यायां रागः कथमभवत् ? तत श्रुत्वा स केवली जगौ, पूर्व वसंतपुराख्ये नगरे भूपपुरोहितो मदननामा द्विजोऽमृत्. | तस्य द्विजस्य मोहिन्यभिधा वल्लभा प्राणेभ्योऽप्यतिप्रियतमा बभूव. अथान्येास्ती दंपती सुगुरोः पार्श्वे धर्मोपदेशं श्रुत्वा प्रतिबुधो दीक्षां जगहतुः. एवं दीक्षितयोरपि तयोः परस्परं प्रोतिरतीवरागतंतुभिः स्यू तेव सर्वथा नात्रुटत्. इतोऽन्यदा केनचित् पृष्टा सा मोहिनी साध्वी जातिमदेन मुढात्मतया निजमुखेन | * स्वकीयं द्विजजातिसंभवमुत्तमं कुलं प्रशंसयामास. एवंविधं जातिमदसंभवं निजदुष्कर्म गुरूणामग्रेऽनाहै लोच्यैव मृता स्वगें गता. स द्विजोऽपि निजायुःक्षयेण मृतो देवलोके गतः. ततः स देव आयुःक्षये त CAXEC%ॐॐॐॐ
SR No.600411
Book TitleIlatiputra Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1934
Total Pages14
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy