SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ अतिमुक्त चरित्रं // 6 // ला है भगवन् ! अयमतिमुक्तः शिशुत्वात दीक्षायै अनर्हः संभाव्यते, इत्युक्त्वा तेः ह्यस्तनदिनदृष्टं तस्य बालचेष्टितं प्रभोरग्रे निवेदितं. तन्निशम्य केवलज्ञानज्ञातसर्व चराचरस्वरूपेण भगवता प्रोक्तं. भो मनयः! एतस्य बालस्यापि क्षुल्लकमुनेराशातनां यूयं मा कुरुत ? अधुनैवायं केवलज्ञानमाप्स्यति. तत् श्रुत्वा ते गौतमायाः सर्वेऽपि मुनयः विस्मयं प्राप्ताः. इतः सोऽतिक्तमुक्षुल्लकमुनिरपि समवसरणे जगद्गुरोः पुरः शुभवाप्तनया प्रायश्चित्तरूपामोर्यापथिकी प्रतिक्रमन् “दगमट्टी” इति शब्दमुच्चरन् पृथ्वीकायाप्कायिकादिजीवान् क्षामयन् तदेव केवलज्ञानं समवाप, तदा गौतमादिमुनिसमुदायेष्वाश्चर्य प्राप्तेषु देवास्तस्य क्षु- ! हल्लककेवलिनो महोत्सवं विदधुः. यतः--प्रणिति क्षणार्धेन / साम्यमालंब्य कर्म तत् // यन्न हन्यान्नरस्तीव-तपसा जन्मकोटिभिः // 1 // मन एव मनुष्याणां। कारणं बंधमोक्षयोः॥ यथैवार्लिग्यते पत्नी / तथेवालिंग्यते सुता // 2 // अथ स केवलज्ञानालंकृतो नववार्षिकः क्षुल्लकोतिमुक्तमुनिः पृथ्टयां विरहन भव्य वांश्च प्रतिबोधयन् प्रतिदेश, प्रतिनगरं, प्रतिग्रामं च जनगणान् विस्मापयामास, एवं विरहन सोऽतिमुक्तकेवली एकदा सूर्यपुरस्य बहिरुद्याने समवसृतः, तत्र जितशत्रुनामा नृपतिरनेकनरनारीगणोपेतस्तं केव CaxeAE%ॐॐॐॐ
SR No.600407
Book TitleAtimuktak Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1934
Total Pages10
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy