________________ % कलावती // 8 // EC A || मेव शीलप्रभावेण तस्या भुजौ पुनः सांगदौ नवी जातो. अत्रांतरे कश्चित्तापसस्तत्राभ्येत्य तां प्राह, भो | वत्से ! प्रसूतवत्या भवत्या सांप्रतमत्र स्थातुन युज्यते. | तत् श्रुत्वा तया प्रोक्तं, भो तापसोत्तम! देवगुरुप्रसादान्मदीयशीलप्रभावाच्च न कोऽपि मां पराभवितुं समर्थो भवि |व्यति. ततस्तेन कुलपतिना तापसेन भृशमाश्वासिता पृष्टा च सा सकलं निजवृत्तांतं कथयामास. तदाकर्ण्य स तापसाधिपतिःप्राह, हे भद्रे! अथ त्वं वृथा खेदंमा कुरु ? शीलप्रभावात्तव पुनः श्रेयांसि भविष्यंति. यतः-शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं / शीलं ह्यप्रतिपाति वित्तमनघं शीलं सुगत्यावह // शीलं दुर्गतिनाशनं सुविपुलं यशः पावनं / शीलं निवृत्तुिरेव परमः शीलं तु कल्पढ़मः॥१॥ व्याघ्रन्यालजलानलादिविपदस्तेषां व्रजति क्षयं / कल्याणानि समुल्लसंति विबुधाः सान्निध्यमध्यासते // कीर्तिः स्फुतिमियति यात्युपचयं धर्मः प्रणश्यत्यघं। खनिर्वाणसुखानि संनिंदधते ये शीलमाविभ्रते // 2 // एवं तेन तापसाधिपेनाश्वास्य निजाश्रमे नीता सा कलावती तापसीसमं सुखेन तस्थौ. इतो नगरप्राप्ताभ्यां ताभ्यां मातंगाभ्यां सांगदौ कलावत्या भुजौ नृपाय दत्तो. तदा राजा तु तदंगदयुगलं जयसेननामांकितं विलोक्यातीवव्याकुलो दत्तां वणिजमाकार्य पप्रच्छ भो दत्त ! जानाति किं त्वमेतदंगदयुगलवृत्तांतं ? तत् श्रुत्वा दत्तेनोक्तं; हे खामिन ! यस्तने दिने समागतानां विजयसेनभूपभृत्यानां हस्तेन राज्या भ्रात्रा जयसेनेनेदमंगवयं निजभगिन्यै उपहारपदे प्रेषितमस्ति. तत् श्रुत्वा स शंखभूपालो वजाहत इव क्षणं मौनमाश्रितो मूर्छितश्च सिंहासनादपतत्. चंदनादिशीतलोपचारैश्च कथंचन चैतन्यं लंभितोऽसौ पश्चात्तापपरो निजवनस्ताडयनिति CARRC