SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वारुकहा राया पुच्छड भयवं ! को सिरिपालत्ति ? तो मणिंदोचि / करसन्नाए दंसह एसो तुह पासमासीणो // 574 // तं नाऊणं राया, सपमोओ विन्नवेइ मुणिरायं / भयवं ! करेह पयडं एयरस सरूवमम्हाणं // 575 // तत्तो चारणसमणेण तेण आमूलचूलमयस्स / कहियं ताव चरित्तं जिणभवणुग्घाडणं जाव // 576 // तदा राजा पृच्छति, हे भगवन् ! कः श्रीपाल इति, ततो मुनीन्द्रोऽपि करस्य-हस्तस्य संज्ञया दर्शयति, एष तव पाश्व आसीनः त्वत्समीपे उपविष्ट इत्यर्थः // 574 // राजा तं श्रीपालं ज्ञात्वा सप्रमोदः-सहर्षः सन् मुनिराजं विज्ञपयति, हे भगवन् ! एतस्य-श्रीपालस्य स्वरूप अस्माकं पुरस्तात् प्रकटं कुरुत // 575 // ततस्तेन चारणश्रमणेन एतस्य-श्रीपालस्य आमूलचूलं तावच्चरित्रं कथितं यावन्जिनभवनोद्घाटनं कृतमिति शेषः // 576 / / ५७४-यथा स्वगृहभूमिनिहित रत्न दिव्यदृष्टयभावेन जनो न जानते दिव्यदृधिस्तु तनिखिलं वेत्ति तथैव राजा पार्वे स्थितमपिश्री श्रोपालं लक्ष्मीनिधानं नानानादिति भावः / ५७५-स्पष्टम् / ५.६-अत्र "चारण समषेण तेण" "जिणभवणुग्घाडणं" इत्यत्रानुप्रासद्वारासम्यक् रसपरिणाकात्तस्यालकारत्वम् / // 108 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy