________________ // 207 // राग पापस्थानस्वरूपे श्रीकान्तोदाहरणम् / AA%%A445CMS अभिमन्यन्ते तरूणमनुष्याः प्रभूताशुचिकूपिका अपि शृंगाररसापूर्णा शातकुम्भकुम्भिकाः प्रगल्भयौवनाः अंगनाः / तासां च प्रसरदृषिकाकमले दोषदुष्टे अपि प्रशंसन्ति प्रबुद्धनीलोत्पलसगोत्रे नेत्रे / विचारयन्ति चास्थिपञ्जरमानं शरीरं पूतिश्लेष्मो- द्वारपात्रमप्यसामान्यं, प्रयच्छति पार्वणचंद्रदास्यं अपवित्रास्थिभूतदन्तश्रेणिरपि कुन्दकलिकोज्वलस्निग्धद्विजावलीवोच्छलतकिरणकुरूलीभिः प्रहसतीव मुक्तावली, अशुचिमन्दिरोदरविनिःसृतरसापूर्णोऽपि प्रतिभाति श्रृंगाररससागरे प्रवालबन्धुरश्चाधरः। वर्णयन्ति च भ्रान्ताश्चान्द्रद्रवकान्तिकान्तत्वग्बन्धोद्धरौ प्रपंचितमांसमेदग्रंथी अपि स्तनावानन्दको रतिप्रीत्योः क्रीडाकन्दुको / तदनेन प्रकारेण प्रत्यवयवं स्त्रिगानेष्वंतरशुचिमयत्वेऽप्यऽपरापरप्रशस्तपदार्थोपमानव्यामोहतः प्रवर्तन्ते रागान्धाः प्रकटनरकद्वारेषु परदारेषु / लभन्ते च न्यत्कारं, प्राप्नुवन्ति सर्वखापहारं, श्रयन्ति प्राणापहारं, अनुभवन्ति च प्रायःप्रतिजन्म पण्डकत्वेन दुःखसंभारम् / किञ्च-तीव्रानुरागा पुरंध्योऽपि न्यत्कृत्य कुलक्रमं पुरस्कृत्य स्वमनोभ्रमं विस्मृत्य स्वभर्तुः प्रीतिसंक्रमं कुर्वन्ति परपुरुषसंगमम् / अन्यच्च,-रागनागदष्टतया कारुण्यतो भ्रष्टतया दुर्गतिगमनं प्रति भयस्य नष्टतया, चेतसोऽतिक्लिष्टतया, कारणं श्रृंगारस्य, पूरणमलंकारस्य, हेतुं श्लाघ्यविषयोपचारस्य, सेतुं व्यसनार्णवनिस्तारस्य, सविश्रब्धं स्वपतिमप्युपनन्ति श्रीकान्तेव // तद्यथा जंबुद्दीवे भरहे मज्झिमखण्डम्मि दाहिणे आसि / खीइपयडियनयरे राया नामेण जियसत्तू // 1 // अवगयजिणमयतत्तो गुरूपयभत्तो गुणजणासत्तो। निम्मलसम्मदिट्ठी तत्थासि धणेसरो सिट्ठी // 2 // विणयगुणरयणधरणी सीलकलासरससल्लईकरिणी। लच्छी वल्लहपत्ती सुसाविया तस्स असवत्ती॥३॥ ताण कुलगयणचन्दा सयलकलाजणियजणमणाणन्दा / अरिहन्नअरिह // 207 //