________________ // 201 // लोभपापस्थानके कपिलोदाहरणम्। 5 RSHALISARAIGAROO ताणि धरणिए पडियाणि // 37 // नरवडणावि य आसासियाणि चंदणरसाइणा ताणि / अक्खन्ति य नरवइणो पुबमवं भगवहकहियं // 38 // खामित्ता य भगवई वेरग्गेणुग्गभावियमईणि / लिन्ति वयं गुरुमूले रायावि य सावगो जाओ // 39 // अन्नोवि बहुयलोओ पडिबुद्धो संविहाणयं ददु / सोऊण य जिणधम्मं दुरन्तसंसारमयभीओ॥ 40 // सवंग. सुन्दरीए सुइरं पडिवोहिऊण भवजणं / खविऊण कम्मरासिं लद्धा सिद्धी सुहसमिद्धा // 41 // इयराणिवि चरितं सुद्धि परिपालिऊण चिरकालं / उवलद्धकेवलाणि य सिद्धिं पत्ताणि सवाणि // 42 // एवं दुहपरिणामा माया थोवावि पावट्ठाणंति / तं वजह जत्तेणं जइ इच्छह सासायं सुक्खं // 243 // मायाकहाणकं सम्मत्तं // लोभोऽपि महापापस्थानमित्युपदिशन्ति सन्तः। स हि पिशाच इव प्रणयमागतः संहरति शौचं, त्याजयत्यायत्यालोचं। तथासौ समस्तार्थसर्गसंहारभर्गः (शिवः) समुत्पादितसर्वव्यसनवर्गसंसर्गः / को हि प्राणी प्रामोति तन्मुखांतर्गतः सन् दुःखान्तरं ?, को वा तदाश्रयः समाश्रयति सुखं ? निरंतरं / तदुक्तं सर्वविनाशाश्रयिणः सर्वव्यसनैकराजमार्गस्य / लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् // 1 // लोमान्धा हि प्राणिनः पश्यन्ति न सन्मार्गम् / स्खलंति सदा चरणक्रियायां पदे पदे, प्रपतन्ति उन्मार्गप्रपन्नाः प्रसृततमःप्रपंचान्धे मवान्धी, पापपंकान्तर्गताश्चात्र प्रभूतकालमनुभवन्ति निरन्तरं दुःखानि / अन्यच्चायं लोमाम्भोघेर्दुःपुरोदरतामात्मन्यादधानः प्रकटयति धारोद्गारं, दधात्यन्तः क्रोधं वडवानलानुकारं, उल्लासयति अनवरतमुत्कलिकाः, प्रवर्तयति अविरतमावर्तवलिकाः। स हि अतिशायिगुणघटोदयेन कपिलमुनीन्द्रेणेवाऽभ्यर्ण 55ACC+5 // 2