________________ बयन्तीप्रकरणपतिः / जननीसहितोजिन दत्तपुत्रो गिरिनगरं सुखेन प्राप्तः। // 162 // 15C%ENTRA रणनिविडोपलोहपडिहाए / पसरती य खलिस्सइ सरस्सई अणुदिणं अम्ह // 44 // पुत्तावि इमे अम्हाण सुंमुहं नहि मुहं धरिस्सन्ति / अकहियं छहल्ला तो दुचरियं मुणिस्सन्ति // 45 // आगच्छह वच्छा इह आसह इच्छाइ बयणविनासं / नासिस्सइ अम्हाणं असमायारो सरिजन्तो // 46 // अणुसमयं चिय दुन्हं हवन्ति एयाण एवमुक्कलिया। अणुहूयआवयाणं किल सायरपाडिसिद्धीए // 47 / / उन्नयगोचभवाण विनीयगईणं नईण व न अम्ह / अन्नागइत्ति ताउ तओ निमञ्जन्ति जलहिंमि // 48 // अम्हाणं नहि जुत्तं नियघरगमणं ससल्लहिययाणं / इय चिन्तिऊण ताणं पुत्ता दीवन्तरं पत्ता // 49 // जो पुण जिणदत्तसुओ सुइगुणसंपत्तदिणयरपयावो / जणणीसहिओ सिग्धं निविग्धं एइ गिरिनयरे // 50 // विनाए परमत्थे जणमि गुरुओ फुरन्तघणतेओ। एसो होइ महग्यो तावोत्तिनं सुबन्नं व // 51 // सवेसि पि गुणाण मंडणमिणं दोसाण संखंडणं कल्लाणिक्कनिहाणमक्खयसुहस्सऽच्चन्तियं कारणं / देसेणावि धरन्ति सीलमणहं जे मेरूचूलाऽचलं, ते धन्नावि लहन्ति सिद्धनयरीरजसिरिं सासयं // 52 / / मैथुनाख्यानकं चतुर्थ समाप्तम् // परिग्रहोऽपि प्राणीनां महात्पापस्थानं / यतः परिग्रहो राहुग्रह इव धर्मध्यानेन्दुमंडलग्रासलालसः संपादयति महामोहान्धकारं / प्रवर्तयति अधिकलोभपिशाचसंचारं / व्यपोहति मार्गप्रचारं, करोति न क्षत्रविस्तारं / परिग्रहाग्रहव्यग्रचित्ता हि जीवाः क्लीवाः सर्वथा न कुर्वन्ति औदार्यादिगुणसंग्रहं / न पवित्रयन्ति देवगुरूचरणारविंदपर्युपासनास्वर्द्धनीप्रवाहेण विग्रहं / न प्राप्नुवन्ति सद्गुरूपदेशदानानुग्रहं / न कर्तुमीशते क्रोधादिरिपुनिग्रहं / / सावयकुलमणुयत्ते सुजाणवत्ते भवन्नवे पत्ते / निविडिजए REASONGCRICASSOCHACK // 162 / /