SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ बचन्तीप्रकरणइतिः / मैथुन पापस्थानके विपाकविवरणम् / // 158 // AKALORE5% A इमे अदिहचोरिका / इय जम्पन्तम्मि निवे घेरीए लंछिया कहिया // 12 // तो नीइपहाणेणं आइट्ठो दंडपासिओ रना / उवलक्खिऊण सम्मं तुरियं आणेह चोरित्ति // 13 // आरक्खिएण तत्तो पलोयमाणेण नयरमज्झम्मि / सच्छन्दं विलसन्ती सा दिट्ठा दुल्ललियगोट्ठी // 14 // तो मोरपिच्छलंछण-दिट्ठीए लक्खिया इमे चोरा। संगहिऊणं सिग्धं आणीया रायपासंमि // 15 // विलसियसेसं दवं थेरीए अप्पियं नरिन्देण / ते दुल्ललिया चोरा निग्गहिया पाणहरणेण // 16 // जो पुण सावयपुत्तो अदत्तदाणस्स पावट्ठाणस्स / आजम्मगिहियनियमो स होइ हाणं सिवसुहाणं // 17 // अदत्तादानकथानकम् / मैथुनं पुनः चतुर्थ महापापस्थानं, तद्धि संसारवल्याः कन्द इव, महामोहवीचीपरिस्पन्द इव, जडाशयसरःस्पन्द इव परमहिमनिपाताविकस्वरतया कुन्द इस वर्ण्यते लब्धवणः / इदं हि पशूनामपि साधारणं, दुरन्तव्यसनपरम्पराकारणं सुगतिमार्गप्रस्थाननिवारणं अत्यन्तमात्मनि लाघवावतारणम् / मैथुनासक्ता हि प्राणिनो अगम्येऽपि ऋच्छन्ति, अपेयमपि पातुमिच्छन्ति, कुन्दोज्वलेऽपि स्वकुले कलंकं यच्छंति, सर्वथा दुर्गतिपथेनैव गच्छन्ति / मिथुनार्थिनश्च जीवाः क्लीवा हारयन्ति दःखार्जितान्यपि धनानि, लभन्ते मुहुनिधनानि / मैथुनभोगभमीनां हि भविना रूपादिगुणसमग्रमानुषजन्मोपलम्भेऽपि न सम्पद्यते देवतत्वावगतिः। न भवति स्वगुरुपादप्रणतिः। न जायते जिनप्रणीतसिद्धान्तश्रुतिः / न स्यात् क्वचिदप्यर्थे विरतिः। सर्वथा न ते वर्जयन्ति मिथ्यादर्शनं / नावर्जयन्ति सम्यगदर्शनं / नोपार्जयन्ति पुण्यं परमपदोपलम्भोदर्के / न तर्जयन्ति पापमित्रसंपर्कम् / अन्यच्च-कामन्धाण जियाणं विसयग्गामेसु संचरन्ताणं / भवगत्तम्मि निवाओ दुहसम्पाओ हवइ SEEॐ544 A %
SR No.600402
Book TitleJayanti Charitram
Original Sutra AuthorN/A
AuthorMalayprabhsuri, Vijayakumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1950
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy