________________ // 543 // भरणं नो शक्नोतीति निवेद्यताम् / महादेव्याः स्वामिनां हि क्षेमकायैव युज्यते // 54 // युग्मम् / / गत्वा दास्यपि पद्मश्रीप्रोक्तं राज्य न्य| वेदयत् / साऽपि दध्यौ वणिग्योषा मद्भयादुत्तरं व्यधात् // 55 / / निषेधद्विगुणोद्भूताग्रहग्रहिलचेतसा / महादेव्याऽशंसि राज्ञस्तदिच्छा | प्रत्यर्पित पूत्तये स च // 56 / / आनाय्य मन्त्रिणा तस्यास्तदाभरणमार्पयत् / भर्तुः प्रसादः कान्तानामाज्ञाकृत्यैव सूच्यते // 57 / / युग्मम् / / पर्य * राज्ञा दिव्या धात्कोतुकात्तच्चाभरणं भृपतेः प्रिया / दिव्यशक्त्याऽगमञ्चास्याः सङ्गि नागपाशताम् / / 58 // सर्वाङ्गं फणिफूत्कारदारुणाङ्गीमृगेक्षणा।। प्रीत्यै भीत्यै च सा जज्ञे भर्तुश्चन्दनयष्टिवत् / / 59 // राज्ञोऽशंसि समीपस्थरिदमाभरणं प्रभो! / धनप्रियायै देवोऽदात्तुष्टः पद्मश्रिये कपद्मश्रियः | स्वयम् / / 60 // आदिष्टं च सुरेणास्याः कामिन्या न त्वदन्यया / परिधेयमिदं देवी संविदानाच्च पर्यधात् // 61 // निरीक्ष्य दक्षो | राजापि दृष्ट्या निपुणयाऽथ तद् / देवताधिष्ठितं मेने मनस्याभरणं धिया // 62 // नृपस्ततो धनं पद्मश्रियं चाजूहबजवात् / ऊचे चाभ| रणं स्वीयमिदमादीयतां द्रुतम् / / 63 / / पद्मश्रीस्तन्नमस्कारसमुच्चारणपूर्वकम् / उत्तार्य देहतो राज्ञी प्राज्ञी चक्रे गतव्यथाम् // 64 // परमेष्टिमहामन्त्रप्रभावात्कान्तकान्तिमत् / दिव्यमाभरणं जज्ञे सर्पोपद्रववर्जितम् / / 65 / / राज्ञा कौतुकित्वेनाथ धनोऽपृच्छयत भोः कथम् / कुतो? वाऽऽभरणं प्राप्तं त्वयेदमिति कथ्यताम् ||66 / / धनेनापि यथावृत्तं सर्वमामूलचूलतः / राज्ञो न्यवेदि तेनापि विस्मयं | दधता हृदि // 37 // चमत्कारो नमस्कारमन्त्रस्याऽलौकिकः श्रुतः। निषण्णानां पुरोऽस्तावि भावितेनेति पर्पदि // 68 युग्मम् // विषधरज्वरदुर्द्धरशाकिनीग्रहसुरासुरविवरचैरिणाम् / दलितविप्लवमाप्तकृतस्तवं जयति पञ्चनमस्कृतिवैभवम् // 69 / / तदा प्राप्तः श्रीति-| | लकचन्द्रसूरिगुरुबहिः / उद्याने तन्नियुक्तेन नरेणाऽज्ञापि भूपतेः // 70 / / महद्धया तत्र राजाऽपि गत्वा तं विधिनाऽनमत् / पप्रच्छ | // 543 // नमस्कारमहामन्त्रस्य वैभवम् / / 71 / / ज्ञानत्रयादित्यबन्धुरप्यनेकान्तदेशकः / मूरुिचे नमस्कारमहिमानं जिनैरपि // 72 // पार्यते