________________ श्रीअमम जिनेश| चरित्रम् / RAHMAESH 528 // | मत्रिपदे क्षेमंकरो परिप्राचीनमत्रिरोषः | केतुर्नृपः स्वयम् // 79 // न्यास्थत् क्षेमंकरे मन्त्रिपुंगवे सत्कृते निजः / वस्त्रालंकरणैर्मुद्रामर्पयित्वा महोत्सवात् // 80 // युग्मम् / / आज्ञा राज्ञामनुल्लंध्येत्यादद्रे क्षेममत्रिणा / मुद्रा नत्वर्थलोभेन निलोंभेन मुनीशवत् // 8 // राजा राज्यभरं न्यस्य समर्थ तत्र मत्रिणि / | निश्चिन्तोऽभूद् विधिविश्वभरं विश्वंभरे यथा / 82 / / वाचस्पतिरिवेन्द्रस्यासुरेन्द्रस्योशना इव / क्षेमंकरो गुरुरिवाभूद् राज्ञः क्षेमक चतः / / 83 / / राज्ञः सर्वोपधाशुद्धः स नामी गुरुरप्यभूत् / चित्रं गुणास्पदं क्वापि नैवाऽप्रत्ययकारणम् // 84 // राज्ञः स वर्द्धयामास | कोशं चित्रं विना करम् / भुक्तिं च कौतुकं विद्यासिद्धवत् संगरं विना // 85 // स सिद्धदैवत इबारक्षद्देशांश्च सर्वतः / अकुर्वन् प्राणिनां प्राणदण्डनं दण्डनीतिवित् / / 86 // राजा राज्यशरीरस्याधिष्ठायकतया स्थितः / तस्याऽप्यद्वैतवृत्त्यासीत् क्षेमो मन इवानुगः // 87 // तद्बुद्धिसिद्धानर्थांश्च स्वीकुर्वन्नभवन्नृपः / अकर्ता निर्गुणो भोक्ता सांख्योक्त इव देहभृत् / / 88 // अन्तःपुरीयुवराजादयो राज्ञः स्व| काश्च ये। प्रसादवित्तकार्येव नादिसचिवाश्च ये // 89 // ये चान्ये देशराजन्याः सामान्याः पत्तयश्च ये / बभूव तेषां सर्वेषामपि | मन्त्री स वल्लभः // 90 // युग्मम् / / प्रियंकरोऽप्यप्रियोऽभृञ्जीर्णानामेव मन्त्रिणाम् / स मन्त्री चक्रवाकाणामिव पीयूषदीधितिः॥११॥ | जगत्प्रियोऽपि कस्यापि कोऽपि द्वेष्यो भवेजनः / जवाजवासकः शोषं किं ? नैत्यभ्युन्नते घने // 92 / / क्षेमकरस्य छिद्राणि विचि न्वन्तोऽपि यत्नतः। दुर्जनाः सुजनस्येव न प्रापुर्जीर्णमन्त्रिणः॥९३।। छिद्राऽप्राप्तौ च ते क्षेमपुरुषान् परुषाशयाः। द्रविणादिभि| रावय॑ चक्रुः प्रत्ययितानिव / / 94 // द्वेधा क्षेमकरनरा अप्यक्षेमकरास्तदा / बभूवुर्द्रव्यलोभेन घ्नन्ति खं च कुलं च धिक् // 15 // | तैश्चामी शिक्षिताः माभृगृहद्वारक्षितौ प्रगे। भवद्भिगूढशस्त्रीकैभ्रमितव्यमितस्ततः // 96 / / राजपुंभिधृतैर्वाच्यं क्षेमकरनरा वयम् / | तेनैव नियुक्ताः स्मो घातकत्वे महीपतेः / / 97 / / युग्मम् / / द्रव्यक्रीतैरथ प्रातस्तैस्तथैव कृते नरैः। आरक्षवद्ध पाग्रे नीतैः स्वस्याऽभयं RAE38* | सर्ग-१८ // 528 //