________________ युद्धार्थ गमनम् वयं श्रयामहे बौद्धधर्म किन्तु स्वबोधतः // 14 // अस्मद्दतोऽपि नो राज्ञा मंत्रिणा गुरुणापि च / अशाकि स्वमते नेतुमारम्भोऽस्मासु श्रीश्रमम जिनेशतद् वृथा / / 15 / / कासेर्दानमथादानं मौलेदेशस्य ते विभुः। भेददण्डौ किमस्मासु प्रयुक्त बालकेष्विव // 16 / / पत्तिमात्रोऽपि नो चरित्रम् / शुद्ध क्षत्रवंश्यः क्षमाभुजा / बलिनाऽपि बलात्कारान्निजधर्म प्रवर्त्यते // 17 // तदस्मात् स कथं ? लक्ष्मसेनस्ताथागते मते / प्रवर्तियि- सूरं प्रति ||514 // Makal प्यति हठात्कौतुकं द्रक्ष्यते ह्यदः // 18 // शृगालैरिव कैश्चिच्चेद् ग्रासलोभाद् भयादपि / सोऽन्ववत्ति नृपमूढस्तत्किमेतावताऽपत्॥१९॥ लक्ष्मasl कदाचित्पुण्डरीकोऽपि भवेन्मध्ये महीभृताम् / तस्य सुप्तस्य किं क्षेमकरं जागरणं ननु ? ॥२०॥स्थानादतश्चण्डवेगश्चण्डवेगेन वायुवत् / सेनस्य तद्याहि गत्वाऽऽख्याहि त्वमुच्चैःकारमिति प्रभोः // 21 // अपि मेरुस्त रेद् वाद्धौं व्यत्ययेच्च जगत्रयी। सूर्याचन्द्रमसौ खं खं व्यतीयातामिह क्षणम् / / 22 / / धर्म श्रीसूरराजस्तु प्राणान्तेऽपि जिनोदितम् / तथापि न त्यजत्येव सात्मीभावमुपागतम् // 23 // युग्मम् / / ग्रहितुं मण्डलं मौलिं चास्माकीनं नहि प्रभुः / इन्द्रोऽपि किं पुनर्मय॑कीटः क्षमाखण्डनायकः // 24 // इत्यादियुक्तिभिर्लक्ष्मसेनश्चेत्तव नायकः / बुध्यते सुन्दरं तर्हि न चेत्तदऽतिसुन्दरम् // 25 // न्यायसेतुं बलोसिक्तो नदीपूर इवाऽथया / भिचैति त्वत्पतिस्तायातु साध्यो बलस्य सः॥२६॥ उल्लंघयामो नीतिं च नच त्वत्स्वाभिवद् वयम् / असामयद्योतनं हि विशिष्टस्यापमाननम् // 27 // तन्मनागपि मा भैपीरखं गृहाणाम्मदौचितीम् / पश्यामस्त्वां स्वप्रधानकल्पं कल्पविचक्षण // 28 // इत्थं सम्भाष्य सन्मान्य वदान्यः Mole सर्ग-१८ | सूरभूपतिः। सवेग प्राहिणोचण्ड वेगं लक्ष्मीपुरं प्रति // 29 / / तेन गत्वा सूरराजयुक्तीराख्याय नैकराः / प्रबोधितोऽपि नाबुद्ध बुद्धध ांग्रही नृपः / 30 // नैमित्तिकैः प्रधानश्च सावधानैस्तदायतौ। प्रतिषिद्धोऽप्यसौ शौद्धोदनावेकाग्रमानसः // 31 // प्रयाणढक्कां // 514 // | शत्रुस्त्रीक्षोभकारिप्रतिस्वनाम् / अवीवदनिजावासान् बहिश्चादीदपजवात् // 32 // युग्मम् / / दुनिमित्तैर्दु शकुनैर्वार्यमाणोऽप्यसौ मुहुः /