________________ // 505 // | सेवकानां निजप्रभोः॥४३॥ नारकाणामपि सौख्यं तदानीं भविता क्षणम् / प्रभाववैभवं तीर्थकृतां हि वचनातिगम् // 44 // तदा मित्रं | चरित्रस्य तुर्यज्ञानं जगत्पतेः / उत्पत्स्यते नरक्षेत्रनृमनोभावदर्शकम् // 45 // सुरासुरनरेन्द्रेषु जिनं नत्वा स्वमास्पदम् / यातेष्वस्ता|चलगुहां श्रयिता भानुमानपि / / 46 / / नवैस्तपोधनैः स्वामी राज्यवत्संयमेऽपि तैः / वृतः स्थास्यति तत्रैव कायोत्सर्गस्थितः पुनः / अममस्वा |मि केवल॥४७॥ततश्च राजतीं शुक्तिमिव लेखां सुधारुचेः / उदस्य विशदज्योत्स्नां श्रीखण्डस्तबकाश्चिताम् // 48 // रजनी कामिनी सन्ध्याराग ज्ञान-: कौसुम्भशालिनी / ढौकयिष्यते बर्द्धयितुं जिन मोहजयोद्यतम् // 48 // लक्ष्मीपुरे परे चाति गृहे विजयभूभृतः / पायसेन प्रभुः कर्ता के | स्वरूपम् पारणं मुक्तिकारणम् // 50 // दातुः पुण्यमिव व्योग्नि श्लाधिता दुन्दुभिध्वनिः / ततः कोट्यः पतिष्यन्ति हेम्नश्वार्द्धत्रयोदशाः // 51 // | देवाः सन्निपतिष्यन्ति हर्षादातुर्दिदृक्षया / भाविनी सुरभि मिर्गन्धाम्बुसुमवृष्टिभिः॥५२॥ चेलोच्छ्रयच्छलाद्दातुः कीर्ति च दिवि षद्गणः / दण्डैर्हस्तैरिवोदस्तैयाँ सुख प्रापयिष्यति // 53 // प्रभोः पदयुग्मस्थाने श्रीमान् विजयभूपतिः / रत्नैः पीठं कारयिता नित्य | पूजयिताऽपि च // 54 // छद्मस्थो भगवांस्तस्मादऽभ्रान्तःस्थांऽशुमानिव / विहरिष्यत्यनियतस्थायी ग्रामपुरादिषु // 55 / / अत्यन्तसुकु| मारोऽपि स तीक्ष्णे तपसि स्थितः / तिग्मज्योतिर्मण्डलान्तःस्थास्नोधर्ता श्रिय विधोः // 56 // पश्चादऽपश्यतस्तस्य त्यक्तां वैषयिकी | | भुवम् / सिंहसंहननस्यापि सिंहो नैवोपमा गमी // 57 // शान्ताशेषमदस्थानस्याऽस्य भद्रोऽपि कुञ्जरः / न साम्यलेशमप्यास्तां मद* स्थानविंसंस्थुलः॥५८॥ मासद्वयं विहृत्यै छद्मस्थोऽममतीर्थकृत् / व्रतस्थानं पुनर्गन्ता सहस्राम्रवणाभिधम् // 59 / / तत्र जम्बुद्रुम-* | तले कृतषष्ठतपोविधिः / षष्ट्यां सितायां पौपस्योत्तरभद्रपदासु भे // 60 // अपूर्वकरणेनाशु क्षपकश्रेणिमीयुषः / प्रभोर्घातिक्षयादुत्पत्स्यते | // 505|| केवलमुज्वलम् // 6 // युग्मम् / / दिशः प्रसादं प्राप्स्यन्ति सुखा वास्यन्ति वायवः / भविष्यति क्षण सौख्यं तदा श्वभ्रजुषामपि // 62 //