________________ // 495 // ततोऽतिमहतो ध्वनेः // 26 // विजयं दैत्यचक्रस्य कर्तुकामः सुराधिपः / नूनं यात्राचिकीस्तेन घण्टानां धनिरसृतः // 27 // वृन्दा-| रकप्रवीराणां प्रबुद्धानां स्वमानसे / युद्धश्रद्धावतां काममिति हर्षो भविष्यति // 28 // युग्मम् // स्तिमितेष्वथ देवानां नेत्रेष्विव मनःस्वपि / नैगमेषी सुरेशाज्ञां तामर्थाद्धोषयिष्यति // 29 // शक्राज्ञां पालयन्तस्ते सीमां रत्नाकरा इव / स्वस्खश्रिया खस्खयानैः सर्वेप्ये-18 जन्मोत्सव ध्यन्ति तत्पुरः॥३०॥ कर्ता विमानं शक्राज्ञापालकः पालकः सुरः। जम्बूद्वीपमिवापन्नं यानतां लक्षयोजनम् // 31 // रूप्यस्वर्णम- वर्णनम् णिस्तम्भदम्भात् शोणीभृतां गणैः। पताकाच्छलतः सर्वनटीभिश्च निषेवितम् // 32 // रूपात्तत्तचतुष्कानां विजयैरिव संश्रितम् / | तमारोदा देवकोटीवृतः सुरपतिस्ततः // 33 / / स वृतो दिव्ययानानां लक्षात्रिंशता क्षणात् / राजिष्यते पश्चवर्णैरभैरिव सुराचलः। // 34 // अथो यास्यत्युत्तरेण सौधर्मात्तिर्यगध्वना / हरेः पितुरियादेशाद् बालकः पालकः पुरः॥३५॥ सर्पसारिसिंहेभप्राययानवतां ||* तदा। भावी कलकलः पश्चादग्रव्यतिकरे मिथः // 36 / / ए हि त्वरितं यानं कुरु दूरं गतो हरिः / अपव्यस्तो ध्रुवं भावी मार्गेऽपव्यस्त | एव हि // 37 // इत्यादिप्रेरणावाक्यैरपि नो कटुकैहृदि / कोपिष्यन्ति सुराः सत्यापयन्तः सुमनोभिधाम् // 38 // युग्मम् / / उल्लंघ्य पालकेनाथाऽसङ्ख्यान द्वीपाम्बुधीन् हरिः / एत्य नन्दीश्वरे वहिदिक्स्थे रतिकराचले / / 39 / / स्थित्वा विमानं संक्षेप्ता खं ग्रन्थं ग्रन्थ| कृद्यथा / श्रेयोर्थिनां हि नो यानाद्यभिमानः कदाचन // 40 // ततोऽप्युल्लयन् द्वीपवाद्धीनिन्द्रः पुनः पुनः / विमानं संक्षिपन a याता यावत्सतिगृहं प्रभोः // 41 // त्रिस्तत्प्रदक्षिणीकृत्य मेरोस्तटमिवार्यमा / मुक्त्वा विमानमैशान्यामुत्तरीता सुरेश्वरः // 42 / / गत्वा सूतिगृहं नत्वा जिन तज्जननी च सः। स्तोतेति भक्तिशीतांशुलेखामीलत्कराम्बुजः॥४३॥ स्त्रीषु तीर्थ स्वशीलेन त्वमग्रेऽप्यधना // 495 // | पुनः। किमुच्यसे स्वयं जज्ञे यत्कुक्षेस्तीर्थकृत्सुतः // 44 // वंद्यापि स्त्री सुताद्विश्ववन्द्याद्वन्द्यतमा भवेत् / मुख्या तीर्थेषु यद गडा