SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ BHAROSAREERABEBER शिखरिणी-वृत्ते-जगञ्चन्द्रः सूरिर्विमलगुणधामोदयपुरे, प्रजापालात्तुष्टाद् विरुदमिति लेभे गुरुतपाः। ततः स्वच्छो गच्छोऽभवदिह तदीयो बहुतपाः, तमेनं संस्तौमि प्रबलबहुविद्य युगवरम् // 7 // इन्द्रवज्रा-वृत्ते—प्रौढप्रतापी यशसा गरीयान्, सन्मार्गगामी श्रुतपारदृश्वा / सौधर्मपट्टीयपरम्परासु, श्रीरत्नसूरिः समभून्महीयान् / / 8 / / शालिनी-वृत्ते-चित्रावल्ली सुप्रसन्ना सुरक्ता, पादग्राहं संस्थिता येन मुक्ता / आचाम्लाख्या सत्तपस्याप्यकारि, स्तुत्यं तं वृद्धक्षमासूरिमीडे॥९॥ नानाशास्त्रविचारदक्षमतिमान् वादीन्द्रजिष्णुर्महान्, भूविख्यातयशस्करो युगवरः सत्यप्रतिज्ञाधरः। तत्प समलंकरिष्णुरभवदू देवेन्द्रसूरीश्वरो, विद्याचुञ्चुममुं नमामि गणपं सदूबोधिबीजप्रदम् // 10 // - इन्द्रवजा-वृत्ते—एतस्य पढें समलंकरोद्यः, कल्याणसूरिर्महिमाम्बुराशिः। विद्वज्जनाग्रेसर उग्रतेजा-स्तं सादरं प्राञ्जलिरानतोऽस्मि // 11 // तत्पदृवार्धरुदितं प्रमोद-सूरीश्वरश्चन्द्रमिवार्कभासम् / - स्वाचारनिष्ठं बहुकीर्तिमन्तं,-मन्वर्थनामानमभिष्टुवेऽहम् // 12 // मालिनी-वृत्ते-व्यराच विशदराजेन्द्राभिधान सुकोशः, शरयुगमितसूत्रप्राक्ततत्त्वप्रकाशः। ... कतिपयजिनधर्मग्रन्थनिर्माणकर्ता, तमतुलमभिवन्दे श्रीलराजेन्द्रसूरिम् / / 13 // .
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy