SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ .. ५-अथ ६-अशुचिभावनायामाहकाया महा एह अशुचिताई, जिहां नवद्वार वहे सदाई / कस्तूरि कर्पूर सुद्रव्य सोई, ते काय-संयोग मलीन होई // 20 // मोः प्राणिनः ! यदिदं शरीरं बहिः सुन्दराकारं दृश्यते, तदशुद्धं वित्त / तथाहि-पुंसां शरीरेषु नवद्वारेभ्यः सदैव कफपित्तादिमलानि क्षरन्ति / स्त्रीणान्तु द्वादशच्छिद्राणि सन्ति तेभ्यः सर्वदाऽशुचिमलानि स्रवन्ति / किश्चैतच्छरीरयोगादुत्तमाः सुरभिपदार्थाः कस्तूर्यादयोऽपि मालिन्यमशुचित्वञ्च लभन्ते / अहो ! यसंसर्गवशानिर्मला अपि मलतां यान्ति / ततोऽधिकमशुचि किं स्यात ! शरीरमेवेदं तागस्ति // 20 // अशूचि देही नर नारि केरी, म राचजे ए मलमूत्र सेरी। ए कारमी देह असार देखी, चतुर्थ चक्री पण ते उवेखी / / 21 / / अन्यच-स्त्रीपुंसयोः शरीरं मलमूत्राद्याकीर्णतया तत्त्वविदा मनःप्रीतिकरं न भवति / किन्तु य अज्ञास्त एवान शरीरे रज्यन्ति / इदमसारं ज्ञात्वा सनत्कुमारश्चक्री, धनगृहशरीरादिममतां विहाय संसारं त्यक्तवान् // 21 // एतच्छरीरमशुचि मत्वा तन्ममत्वं विहाय प्रव्रजितस्य सनत्कुमारचक्रिणः ११-कथापुरा चतुर्थः सनत्कुमारचक्रवर्ती महारूपवान् बभूव / स च प्राग्जन्मनि धर्मनामा श्रेष्ठी निरतिचारं संयम परिपाल्य प्रान्ते
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy