SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सा-स्व आबंतस्त्रियां प्र०७ सू०)डितांयत् प०७सू०५१ योजम०७ सू०९ सयः(म०९सू. ||३९ सवर्णेदीर्घः प्र०२सू.२०१ अस्यै आभ्यां आभ्यःअस्याःआश्या आत्यः अस्याःअन योः एनयोः आसां आमडेनियश्वरपासू०६२० अस्यां अनयोःएनयोः आसुचकारांतस्वच्शब्दः चोःकुः (प.९सू०५३० इति कुखवावसाने (प.९०८) खक्लंग त्वचा स्वचः खेचं खचौ त्वचः त्वचावपया खूमिःचोःकु:५३ किलान् प०६सू०२१) कष संयोगक्षः(प.९सू०१०) वा हेत्वक् हेत्वगहेखचा हेत्वचारावंचवाच्प्रभृतयःपका रांतो प्रशब्दोनित्यंबहुवचनात स्त्रीलिंग:न्सम्पहनोधौदीर्घःशीच(म०९ सू.६२) आपः अप:दिपीभिद अपाअंबादीनाभकारेपरेदत्वं भवति अद्भिः अद्यः अन्यः अपांअस अप:अबादींनामित्यादिग्रहणंगीणवपिदत्वार्थ अपशब्दस्य पंचसुयपतत् स्वपश ब्दस्यरूपं अबादीनामित्यपःपाठे अपशब्दस्यैववक्तव्ये अपामियाबेहुवचनान | ||अप स्वपं बसपएंने ग्राह्याःस्वामितडागानि बसापितडागानि शोभना आपो यस्मिन्म-|||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy