SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ॥ ब्दः वायसाने प०९ सू.८) समित समिद समिधी समिधःसमिधं समियो समिधःसमिधा समिया समिादिरखसेचपाससाना र पुसू.१८) समित्सु भकारांताककुभशब्दः वावसा नेपा९सू०० ककुप ककुब् ककुभो ककुभः ककुभं ककुभी ककुमः ककुभा ककुक्या ककुभिःककुप्स हेककुप हेककुब हेककुभो हेककुमादकारांतास्त्वदादयःयादेष्टेर स्या दो प०६सू०५१, इनिसर्वत्राकारः आवतःस्त्रियाँ प. सू० इनिआफ्पकारःसिलो पार्थः सवर्णेदीर्घत्वेकने स्त्रीलिंगेसीशब्दबदपंज्ञेयं स्तःत्यदादेस्तकारस्यसोपरेसत्वंश वति - स्याओरीप७ सू०२१ अइए(प्र.सू.११. येत्याःसातेतायायेयाःराषा । ॥ एतेएताः एता एना एते गने एताःएना:एनया एनया एतयोः एनयोःकाकेका सकारा नड्दमशब्द: इयस्त्रिया इदम्शब्दूस्यस्त्रियामियंभवानिसिसहितस्य ९ इयं इसे इमाः इम एना इमेइने इमाः एनो: अनीसो (प.९सू०३९ रोसोरे मे०७ सू४) अनयाआ न्या आभिः इदम्डै इनिस्थिते त्यादेष्टेरस्यादी प०९सू०५५० दस्यमः (प्र०९सू०३७०||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy