________________
४८ प्रत्ययशब्देन प्रत्ययां तस्यग्रहणं युङ्· अनुस्वारपरसवर्णो युन्जी युज्जः युज्जं युज्नी युजः युजा युग्भ्यां युग्मिः युजे युग्भ्यां युग्भ्यः चोः कुः (सू. ५३० खसे चपा (प्र०४ सू० १८० कि| लात् (म० ६ ० २१२ कप संयोगेक्षः (स् ०१०) युक्षु हेयुङ् हेयुञ्जी हे युज्नः इत्यादि असमासेकिं अश्वयुक् अश्वयुग अश्वयुजो अश्वयुजः अश्वयुजा अश्वयुग्या अश्वयुग्भिः इत्यादि स माध्यर्थस्य युजेन सुक्समाधिमानित्यर्थः दकारांनोद्विपादशब्दः डिपाद द्विपात् द्विपादौ द्विपदः द्विपादं द्विपादौ पादः पत् पादाब्दस्य पदादेशः स्याने शसा दौखरे पैरे तद्धितेई पईका रेच ४९ द्विपदः द्विपदा द्विपाड्यां द्विपाद्भिः द्विपदे द्विपाद्भ्यां द्विपाञ्चः इत्यादि हेडिपान् हेडिपाद | हेडिपादौ हेद्विपादः दकारांना स्त्यद् यद् एतद् शब्दाः यदसि इति स्थिते स्तः सतः त्यदादेस्त| कारस्य सत्वं भवति सोपरे ५० स्यः त्यौ त्ये यं त्यौ त्यान त्येन व्याभ्यां यैः त्यस्मै ताभ्यां येभ्यः | त्यस्मात् व्याभ्यां त्येभ्यः त्यस्य त्ययोः येषां त्यस्मिन् त्ययोः येषु सः तोते तो तं तौ तान् तेन ताभ्यां तैः तस्मै इत्यादि यः यौ ये ये यो यान् येन याभ्यां यैः यस्मै इत्यादि एषः एतो एते एतदो ऽ न्वादे